________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [९१], ------------------------------------ मूल [९१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
वृत्तिः
[९
]
प्रत
श्रीसमवा- तिष्ठत एवासनानयनपूर्वकमुपविशतात्रेति भणनमिति ४ आसनानुप्रदान-आसनख स्थानात् स्थानान्तरसञ्चारणं ५ ९१ स
यांगे कृतिकादीनि प्रकटानि, तथा तीर्थङ्करादीनां पञ्चदशानां पदानामनाशातनादिपदचतुष्टयगुणितत्वे पष्टिविधोऽना- मवाया. श्रीअभय
शातनाविनयो भवति, तथाहि-तित्थयर १ धम्म २ आयरिय ३ वायग ४ थेरे ५ (य)कुल ६ गणे ७ सङ्घ ८ । सम्भो-181
इय ९ किरियाए १० मइनाणाई(ण) १५ य तहेव ॥१॥ [तीर्थकरधर्माचार्यवाचकस्थविरकुलगणसंघेपु । साम्भोगि॥९५॥
कक्रिययोः मतिज्ञानादीनां तथैव ॥ १॥] अत्र भावना-तीर्थकराणामनाशातना तीर्थकरानाशातना, तीर्थङ्करप्रज्ञप्तस्य |
धर्मस्य अनाशातनाविनयः, एवं सर्वत्र भावना कर्तव्या, "अणसायणा य भत्ती बहुमाणो तहय वणवाओ य । अरतहतमाइयाणं केवलणाणावसाणाणं ॥१॥” इति [अनाशातना च भक्तिबहुमानस्तथैव वर्णवादश्च । अहंदादीनां
केवलज्ञानावसानानां ॥१॥] तथौपचारिकविनयः सप्तधा, यदाह-"अब्भासासण १ छंदाणुवत्तणं २ कयपडिकि।। तय ३।कारियनिमित्तकरण ४ दुक्खत्तगवेसणा तय ॥१॥ तह देसकालजाणण सवत्थे(सु) तहय अणुमई भणिया ७॥ उवयारिओ उ विणओ एसो भणिओ समासेणं ॥ २॥ [अभ्यासासनं छन्दोऽनुवर्त्तनं कृतप्रतिकृतिस्तथा च ।। कारितनिमित्तं करणं दुःखार्तगवेषणं तथैव ॥ १॥ तथा देशकालज्ञानं सर्वार्थषु तथा चानुमतिर्मणिता औपचारिकस्तु| FM विनय एप भणितः समासेन ॥२॥] इति, अभ्यासासनं-उपचरणीयस्यान्तिके ऽवस्थानं छन्दोऽनुवर्तनं-अभिप्रायानुचिः कृतप्रतिकृतिर्नाम-प्रसन्ना आचार्याः सूत्रादि दास्यन्ति न नाम निर्जरेति मन्यमानस्याहारादिदानं कारितनिमि-IP
अनुक्रम [१७०]
सत्कारादि दशविध-विनयस्य वर्णनं
~ 201~