________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [९२], ------------------------- ----- मूल [९२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सुत्राक
[९२]
जम्बूद्वीपस्य पञ्चाशत्सहस्राणि ततो द्विचत्वारिंशत् सहस्राण्यतिक्रम्य गोस्तुभपर्वत इति सूत्रोक्तमन्तरं भवतीति, एवं शेषाणामपि ॥ ९२॥
चंदपहस्स हे अरहओ तेणउई गणा तेणउई गणहरा होत्था, संतिस्स णं अरहओ तेणउई चउदसपुविसया होत्या, तेणउईमडलगते णं सूरिए अतिवट्टमाणे निवट्टमाणे वा समं अहोर विसमं करेइ । सूत्रं ९३ ॥
अथ त्रिनवतिस्थानके किमपि वितन्यते, तेणउईमंडले त्यादि, तत्र अतिवर्तमानो वा-सर्ववाह्यात् सर्वाभ्यन्तरं प्रति गच्छन् निवर्तमानो वा-सर्वाभ्यन्तरात् सर्वबाचं प्रति गच्छन् व्यत्ययो या व्याख्येयः, सममहोरात्रं विषमं करोतीत्यर्थः, अहश्च रात्रिश्च अहोरात्रं तयोः समता तदा भवति यदा पञ्चदश पञ्चदश मुहूर्ता उभयोरपि भवन्ति, तत्र सर्वाभ्यन्तरमण्डले अष्टादशमुहर्तमहर्भवति रात्रिश्च द्वादशमुहूर्ता, सर्ववाये तु व्यत्ययः, तथा त्र्यशीत्यधिकमण्डल|शते द्वौ द्वावेकपष्टिभागी बर्द्धते हीयेते च, यदा च दिनवृद्धिस्तदा रात्रिहानिः रात्रिवृद्धौ च दिनहानिरिति, है तत्र द्विनवतितमे मण्डले प्रतिमण्डलं मुहू कषष्टिभागद्वयवृद्ध्या त्रयो मुहर्ता एकेनकषष्टिभागेनाधिकाः वर्द्धन्ते वा
हीयन्ते वा, तेषु च द्वादशमुहूर्तेषु मध्ये क्षिसेषु अष्टादशभ्योऽपसारितेषु वा पञ्चदश मुहूर्ता उभयत्रकेनेकपष्टिभागे-1
नाधिका हीना वा भवन्तो द्विनवतितममण्डलस्याढ़ें समाहोरात्रता तस्यैव चान्ते विषमाहोरात्रता भवति, द्विनव..|तितमं मण्डलं चादित आरभ्य विनवतितमं तत्र र मण्डले यथोक्तः सूत्रार्थ इति ॥ ९३॥
*5555
प्रत
अनुक्रम [१७१]
REmiratna
~ 204 ~