________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [७५], ------------------------- ----- मूल [७५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
श्रींसमवा-
यांगे श्रीअभय वृचिः
७५-७६७७ समवाया.
प्रत
सूत्रांक [७५]]
॥५॥
सहस्राणि गृहवासमध्युष्य प्रबजितः, कथं ?, पञ्चविंशतिः कुमारत्वे पञ्चविंशतिः माण्डलिकत्वे पञ्चविंशतिश्चक्रव- र्तित्वे इति ॥ ७५ ॥
छावत्तरि विज्जुकुमारावाससथसहस्सा प०, एवं-'दीवदिसाउदहीणं विज्जुकुमारिंदयणियमग्गीणं । छण्डंपि जुगलयाणं बाक्त्तरि
सयसहस्साई ॥ सूत्र ७६ ॥ | अथ षट्सप्ततिस्थानके लिख्यते किश्चित्-तत्र विद्युत्कुमाराणां भवनावासलक्षाणि दक्षिणस्यां चत्वारिंशदुत्तरस्यां तु पत्रिंशदिति षट्सप्ततिरिति, 'एव'मिति इदमेव भवनमानं शेषाणां द्वीपकुमारादिभवनपतिनिकायानां, इहार्थे गाथा-'दीवे'त्यादि 'युगलाना मिति-दक्षिणोत्तरनिकायभेदेन युगलं, निकाये निकाय भवतीति, ॥७६ ॥
भरहे राया चाउरतचक्कवट्टी सत्तहत्तार पुष्वसयसहस्साई कुमारवासमझे वसित्ता महारायाभिसेयं संपत्ते, अगवंसाओ णं सप्तहत्तरि रायाणो मुंडे जाव पव्वइया, गहतोयतुसियाणं देवाणं सत्तहत्तरं देवसहस्सपरिवारा प०, एगमेगे णं मुटुत्ते सत्तहत्तर
लवे लवम्गेणं प० ॥ सूत्र ७७॥ | अथ सप्तसप्ततिस्थानके वित्रियते किञ्चित्-तत्र भरतचक्रवर्ती ऋषभस्वामिनः पद्सु पूर्वलक्षेवतीतेपु जातख्य
शीतितमे च तत्रातीते भगवति च प्रत्रजिते राजा संवृत्तः, ततश्च त्र्यशीत्याः षट्सु निष्कर्पितेषु सप्तसप्ततिस्तस्य कु. |मारवासो भवतीति, अङ्गवंशः-अझराजसन्तानस्तस्य सम्बन्धिनः सप्तसप्तती राजानः प्रबजिताः 'गद्दतोय'त्यादि प्रम
प्रत
अनुक्रम [१५३]
M
॥८५॥
~ 181~