________________
आगम
(०४)
प्रत
सूत्रांक [७७]
प्रत
अनुक्रम [१५६ ]
[भाग-७] “समवाय” – अंगसूत्र- ४ (मूलं+वृत्ति:)
समवाय [७७], पूज्य आगमोद्धारक श्री संशोधितः मुनि दीपरत्नसागरेण संकलित आगमसूत्र- [ ०४] अंगसूत्र- [०४]
Educator
लोकस्याधोवर्त्तिनीष्वष्टासु कृष्णराजिष्वष्टौ सारखतादयो लोकान्तिकाभिधाना देवनिकाया भवन्ति, तत्र गईतोयानां तुषितानां च देवानामुभयपरिवारसंख्यामीलनेन सप्तसप्ततिर्देवसहस्राणि परिवारः प्रज्ञप्तानीति, तथैकेको मुहूर्त्तः सप्तसप्ततिर्लवान् लवाग्रेण - लवपरिमाणेन प्रज्ञप्तः, कथं ?, उच्यते, 'हट्ठस्स अनवगलस्स, निरुवकिट्ठस्स जंतुणो । एगे ऊसासनीसासे, एस पाणुत्ति वुबई ॥ १ ॥ सत्त पाणि से थोवे, सत्त थोवाणि से लगे । लवाणं सत्तहत्तरिए, एस मुहुत्ते वियाहिए ॥ २ ॥ चि [ दृष्टस्यानवग्लानस्य निरुपक्लिष्टस्य जन्तोः एक उच्छ्रासनिःश्वास एष प्राण इति उच्यते ॥ १ ॥ सप्त प्राणास्ते स्तोकः सप्त स्तोकास्ते लवः । लवानां सप्तसप्तत्या एष मुहूर्त्तो व्याख्यातः ॥ २ ॥ ] ॥७७॥ सस्स णं देविंदरस देवरन्नो बेसमणे महाराया अट्ठहत्तरीए सुवन्नकुमारदीवकुमारावासस्यसहस्साणं आहेवचं पोरवचं सामित्तं भट्टित्तं महारायत्तं आणाईसरसेणावचं कारेमाणे पालेमाणे विहरइ, थेरे णं अकंपिए अठहत्तरं वासाई सब्जाउयं पालता सिद्धे जावणहीणे, उत्तरायणनियट्टे णं सूरिए पढमाओ मंडलाओ एगूणचत्तालीसहमे मंडले अत्तारं एगसद्विभाए दिवसखेत्तस्स नि
त्ता स्वणिखेत्तस्स अभिनिवुद्धेत्ता णं चारं चरइ, एवं दक्खिणायणनियद्वेवि ॥ सूत्रं ७८ ॥
मूलं [७७] "समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
अथाष्टसप्ततिस्थानके किञ्चित् लिख्यते, 'सकस्से' त्यादि, 'बेसमणे महाराय'त्ति सोमयमवरुणवैश्रमणाभिधानानां लोकपालानां चतुर्थ उत्तरदिकपालः, स हि वैश्रमणदेवनिकायिकानां सुपर्णकुमारदेवदेवीनां द्वीपकुमारदेवदेवीनां व्यन्तरव्यन्तरीणां चाधिपत्यं करोति, तदाधिपत्याच्च तन्निवासानामप्याधिपत्यमसौ करोतीत्युच्यते, 'अष्टसप्तत्याः सुवर्णकु
For Parts Only
~ 182~