________________
आगम
(०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [७४], ------------------------- ----- मूल [७४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
K
सुत्रांक
[७४]
जितिकया चतुर्योजनदीर्घया पञ्चाशद्योजनविष्कम्भया 'वइरतले कुण्डे'त्ति निषधपर्वतस्थाधोवर्तिनि वज्रभूमिके अ-3 शीत्यधिकचतुयोजनशतायामयिष्कम्भे दशयोजनायगाहे सीतोदादेवीभवनाध्यासितमस्तकेन तद्द्वीपेनालङ्कृतमध्यभागे सीतोदाप्रपातहदे 'महयत्ति महाप्रमाणेन यत्पुनः ‘दुहओत्ति कचित् दृश्यते तदपपाठ इति मन्यते 'घडमुहपवत्तिएणति घटमुखेनेव-कलशवदनेनेव प्रवर्त्तितः-प्रेरितो घटमुखप्रवर्तितस्तेन मुक्तावलीनां-मुक्ताफलशरीराणां स-2
म्बन्धी हारतस्य यत्संस्थानं तेन संस्थितो यस्तेन प्रपातः-पर्वतात्प्रपतजलसमूहस्तेन महाशब्देन-महाध्वनिना प्रप-16 | तति, एवं सीतापि, नवरं नीलवद्वर्षधरादक्षिणाभिमुखी प्रपततीति, 'चउत्थवजेत्यादि तत्र प्रथमायां त्रिंशत् द्विती-15
यायां पञ्चविंशतिः तृतीयायां पञ्चदश पञ्चम्यां त्रीणि लक्षाणि षष्ठयां पञ्चोनं लक्षं सप्तम्यां पश्चेत्येतानि मीलितानि । |चतुःसप्ततिर्भवति ॥ ७४ ॥
सुविहिस्स णं पुष्कदंतस्स अरहो पन्नत्तरि जिणसया होत्या, सीतले णं अरहा पन्नचरि पुब्बसहस्साई अगारवासमझे वसित्ता मुंडे भविता जाव पव्वइए, संती णं अरहा पन्नत्चरिखाससहस्साई अगारवासमझ बसित्ता मुंडे भक्त्तिा अगाराओ अणगारियं पब्बइए ॥ सूत्र ७५ ॥
अथ पञ्चसप्ततिस्थानके किमपि लिख्यते 'सुविधेः' नवमतीर्थकरस्य नामान्तरतः पुष्पदन्तस्येति, तथा शीतलस्य पञ्चसप्ततिः पूर्वसहस्राणि गृहवासे, कथं?, पञ्चविंशतिः कुमारत्वे पञ्चाशच राज्य इति, तथा शान्तिः पञ्चसप्ततिवर्ष
प्रत
अनुक्रम [१५२]
CRICKEE
REC%A7-%
१५ सम
For P
OW
~ 180~