________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [७१]. ------------------------------------ मुलं [७१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
श्रीसमवा-
प्रत
यांग
सुत्रांक
श्रीअभय वृतिः
[७१]
॥८२॥
प्रत अनुक्रम [१४९]
SANCHOREOGRA*
तथा आदित्यसंवत्सरे दिनानां शतत्रयं षट्पष्टिश्च भवन्ति, तत्रितये च सहस्रमष्टनवत्यधिकं भवति, इह च किल७१ समचन्द्रयुगमादित्ययुगं चाषाढ्यामेकं पूर्यतेऽपरश्च श्रावणकृष्णप्रतिपदि आरभ्यते, एवं चादित्ययुगसंवत्सरत्रयापेक्षया बाया. चन्द्रयुगसंवत्सरत्रयं पञ्चभिर्दिनैः षट्पञ्चाशता च दिनद्विषष्टिभागैरूनं भवतीतिकृत्वा आदित्ययुगसंवत्सरत्रयं श्रावणकृष्णपक्षस्य चन्द्रदिनषट्के साधिके पूर्यते युगसंवत्सरत्रयं त्वापाड्यां, ततश्च श्रावणकृष्णपक्षसप्तमदिनादारभ्य दक्षिणायनेनादित्यश्चरन् चन्द्रयुगचतुर्थसंवत्सरस्य चतुर्थमासान्तभूतायामष्टादशोत्तरशततमदिनभूतायां कार्तिक्या द्वादशोसरशततमे खकीयमण्डले चरति, ततश्चान्यान्येकसप्ततिमण्डलानि तावत्खेव दिनेषु मार्गशीर्षादीनां चतुर्णा हैमन्तमासानां सम्बन्धिषु चरति, ततो द्विसप्ततितमे दिने माघमासे बहुलपक्षत्रयोदशीलक्षणे सूर्य आवृत्तिं करोति, दक्षिणायनानिवृत्त्योत्तरायणेन चरतीत्यर्थः, उक्ता च ज्योतिष्करण्डके पञ्चसु युगसंवत्सरेणूत्तरायणतिथयः क्रमेणैवं यदुत-1 |"बहुलस्स सत्तमीए १ सूरो सुद्धस्स तो चउत्थीए । बहुलस्स व पाडिवए ३ बहुलस्स य तेरसीदिवसे ४ ॥१॥ सुद्धस्स य दसमीए ५ पवत्तए पंचमी उ आउद्दी। एआ आउट्टीओ सबाओ माघमासंमि ॥२॥" ति, दक्षिणायनदिनानि चैवं-"पढमा बहुलपडिवए १ बीया बहुलस्स तेरसी दिवसे २। सुद्धस्स य दसमीए ३ बहुलस्स व सत्तमीए
४ ८२॥ उ ॥१॥ सुद्धस्स चउत्थीए पयत्तए पंचमी उ आउट्टी। एया आउद्दीओ सबाओ सावणे मासे ॥२॥"त्ति । 'वि-11 रियपुवस्स'त्ति तृतीयपूर्वस्व 'पाहुडत्ति प्राभृतमधिकारविशेषः । 'अजिए'इत्यादि, तस्य हि अष्टादश पूर्वलक्षाणि |
SSC
wrelunurary.orm
~175