________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [७०], ------------------------- ----- मूल [७०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
**
प्रत सूत्रांक [७०]
यावदुत्कृष्टस्थितिकर्मदलिकं तावद्विशेषहीनं निषिञ्चति, तथा चोक्तम्-"मोत्तूण सगमबाहं पढमाए ठिईए बहुतर दछ । सेसे विसेसहीणं जावुकोसन्ति सच्चासिं ॥१॥” इति [मुक्त्वा खकीयामवाधां प्रथमायां स्थिती बहुतरं द्रव्यं । शेषायां विशेषहीनं यावदुत्कृष्टां सर्वासां ॥१॥] 'बाधु लोडने' बाधत इति बाधा कर्माण उदय इत्यर्थः, न बाधा | अबाधा, अन्तरं कर्मोदयस्येत्यर्थः, तया ऊनिका अबाधोनिका कर्मस्थितिः कर्मनिषेको भवतीत्येवमेके प्राहुः, अन्ये पुनराहुः-अबाधाकालेन-वर्षसहस्रसप्तकलक्षणेनोना कर्मस्थितिः-सप्तसहस्राधिकसप्ततिसागरोपमकोटाकोटीलक्षणा, कर्मनिषको भवति, स च कियान् ?, उच्यते-'सत्तरि सागरोवमकोडाकोडीओ'त्ति ॥ ७॥ । चउत्थस्स णं चंदसंवच्छरस्स हेमंताणं एकसत्तरीए राइदिएहिं वीइतेहिं सववाहिराओ मंडलाओ सूरिए आउट्टि करेइ,
वीरियप्पवायस्स णं पुब्बस्स एकसत्चरिं पाहुडा प०, अजिते णं अरहा एकसत्तारें पुब्बसयसहस्साई अगारमझे वसित्ता मुंडे भवित्ता जाव पब्वइए, एवं सगरोवि राया चाउरंतचक्कवट्टी एक्कसत्तरि पुत्व जाव पञ्चइएत्ति ।। सूत्र ७१।।
अथैकसप्ततिस्थानके किश्चित् लिख्यते-'चउत्थस्से'त्यादि, इह भावार्थोऽयं-युगे हि पञ्च संवत्सरा भवन्ति, तत्राद्यौ चन्द्रसंवत्सरी तृतीयोऽभिवर्द्धितसंवत्सरश्चतुर्थश्चन्द्रसंवत्सर एव, तत्र च एकोनत्रिंशता दिनानां द्वात्रिंशता पाच द्विपष्टिभागैर्दिनस्य चन्द्रमासो भवति, अयं च द्वादशगुणश्चन्द्रसंवत्सरो भवति, त्रयोदशगुणवायमेवाभिवड़ितो
भवति, ततश्चन्द्रचन्द्राभिवर्द्धितलक्षणे संवत्सरत्रये दिनानां सहस्रं द्विनवतिः पद् द्विपष्टिभागा भवन्ति १०९२।
प्रत अनुक्रम [१४८]
R*V****中式事一***中只
~174