________________
आगम (०४)
“[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [७१], ------------------------------------ मूलं [७१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सुत्रांक
[७१]
प्रत अनुक्रम [१४९]
कुमारत्वं त्रिपञ्चाशचैकपूर्वाङ्गाधिका राज्यमित्येकसप्ततिरिह च पूर्वाङ्गमधिकमल्पत्वान्न विवक्षितमिति ५, सगरो द्विद्वतीयश्चक्रवर्ती अजितखामिकालीनः ॥ ७१॥
बावत्तरि सुवन्नकुमारावाससयसहस्सा ५०, लवणस्स समुद्दस्स बावत्तरि नागसाइस्सीओ पाहिरियं वेलं धारंति, समणे भगवं महावीरे बावत्तरि वासाई सघाउयं पालइत्ता सिद्धे बुद्धे जावप्पहीणे, थेरे णं अयलभाया पावत्तरि वासाई सव्वाउयं पालइत्ता सिद्धे जावप्पहीणे, अम्भितरपुक्खरद्धे णं बावत्तरि चंदा पभासिसु ३ बावत्तरि सूरिया तर्विसु वा ३, एगमेगस्स णं रनो चाउरंतचक्कवहिस्स बावत्तरिपुरवरसाहस्सीओ प०, बावत्तरि कलाओ प० तं०-लेहं १ मणियं २ रूवं ३ नई ४ गीयं ५ वाइयं ६ सरगयं ७ पुक्खरगयं ८ समतालं ९ जूयं १० जणवायं ११ पोक्खर्च १२ अट्ठावयं १३ दगमट्टियं १४ अन्नविहीं १५ पाणविहीं १६ वत्यविहीं १७ सयणविहीं १८ अर्ज १९ पहेलिय २० मागहियं २१ गाई २२ सिलोग २३ गंधजुर्ति २४ मधुसित्थं २५ आभरणविहीं २६ तरुणीपडिकम्म २७ इत्थीलक्खणं २८ पुरिसलक्खणं २९ हयलक्खणं ३० गयलक्खणं ३१ गोणलक्खणं ३२ कुकुडलक्खणं ३३ मिंढयलक्खणं ३४ चक्कलक्षणं ३५ छत्तलक्खणं ३६ दंडलक्खणं ३७ असिलक्खणं ३८ मणिलक्खणं ३९ कागणिलक्खणं ४० चम्मलक्खणं ४१ चंदलक्खणं ४२ सूरचरियं ४३ राहुचरिय ४४ गहचरियं ४५ सोभागकरं ४६ दोभागकर ४७ विजागय ४८ मंतगयं ४९ रहस्सगयं ५० सभासं ५१ चारं ५२ पडिचारं ५३ बूह ५४ पडिवूह ५५ खैधावारमाणं ५६ नगरमाण ५७ वत्थुमाणं ५८ खंधावारनिवेसं ५९ वत्थुनिवेसं ६. नगरनिवेसं ६१
GANGA
~176~