________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:) समवाय [६७], -------------
----------------------------- मूलं [६७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सुत्राक
[६७]
च नव मुहूर्ताः सप्तविंशतिश्च सप्तषष्टिभागाः९।६४, आह च-"अभिइस्स चंदजोगो सत्तट्टि खण्डिए अहोरत्ते । भा-I गाओ एकवीसं स होति अहिगा नव मुहुत्ता ॥१॥” इति, [ अभिजिति चन्द्रयोगः सप्तपष्ट्या खण्डितेऽहोरात्रे ।।
भागास्त्वेकविंशतिः स भवन्ति नवमुहूर्ताधिकाः ॥१॥] क्षेत्रतः कालतस्तथा शतभिषग्भरण्याश्लेिपास्वातिज्येPाधानां त्रयस्त्रिंशत्सप्तपष्टिभागास्तद्भागार्द्ध च क्षेत्रसीमाविष्कम्भो भवति, तस्यामेव सार्द्धत्रयस्त्रिंशति त्रिंशता गुणि-|
तायां १००५ सप्तषष्ट्या हृतभागायां यल्लब्धं तदेषां कालसीमा, तच्च पञ्चदश मुहूर्ताः, आह च-"सयभिसया भरणीओ अद्दा अस्सेस साइ जेट्ठा य । एए छण्णक्खत्ता पन्नरसमुहुत्तसंजोगा ॥१॥” इति [शतभिषक भरणी आर्द्रा अश्लेषा खातिज्येष्ठा च । एतानि षड् नक्षत्राणि पञ्चदशमुहूर्तसंयोगानि ॥१॥] तथोत्तरात्रयः पुनर्वसुरोहिणीविशाखानां ससपष्टिभागानां शतं तद्भागार्द्धं च क्षेत्रसीमाविष्कम्भः भवति, तथा तस्मिन्नेव त्रिंशद्गुणिते ३०१५ तथैव हतभागे यल्लब्धं तदेषां कालसीमा भवति, सा च पञ्चचत्वारिंशन्मुहूर्चा इति, आह च-"तिन्नेव उत्तराई पुणवसूरोहिणी बिसाहा य । एए छन्नक्खत्ता, पणयालमुहुत्तसंजोगा ॥१॥” इति [तिस्र एवोत्तराः पुनर्वसू रोहिणी विशाखा च । एतानि षड् नक्षत्राणि पञ्चचत्वारिंशन्मुहूर्त्तानि ॥१॥] शेषाणां पञ्चदशानां नक्षत्राणां सप्तपष्टिरेव
सप्तपष्टिभागानां क्षेत्रसीमाविष्कम्भो भवति, तस्यां च तथैव गुणितायां २०१० हतभागायां च यल्लब्धं तत्कालA सीमा, तच त्रिंशन्मुहूर्ताः, आह च-"अवसेसा नक्खत्ता पन्नरसवि हुंति तीसइमुहुत्ता । चंदस्स तेहिं जोगो समा
प्रत अनुक्रम [१४५]
~170~