________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [६], ------------------------- ----- मूल [६७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सुत्राक
[६७]
श्रीसमवा- द इह प्रमाणसंवादः-'बाहा सत्तट्ठिसए पणपन्ने तिन्नि य कलाओत्ति कला-एकोनविंशतिभागः, एतच बाहुप्रमाणं यांगे हैमवतधनुःपृष्ठात् 'चत्ताला सत्त सया अडतीससहस्स दस कला य ध''त्येवंलक्षणात् ३८७४011 हिमवद्धनु:
वाया. श्रीअभय
पृष्ठे 'धणुपिट्ठ कलचउकं पणवीससहस्स दुसय तीसहिय'न्त्येवंलक्षणे २५२३०१४ अपनीते यच्छेषं तदर्कीकृतं सद्भववृतिः
| तीति, आयामेन-दैर्येणेति । 'मंदरस्से'त्यादि, मेरोः पूर्वान्ताजम्बूद्वीपोऽपरस्यां दिशि जगति बाह्यांतपर्यवसानः पञ्च॥७९॥ पञ्चाशयोजनसहस्राणि तावदस्ति, ततः परं द्वादशयोजनसहस्राण्यतिक्रम्य लवणसमुद्रमध्ये गौतमद्वीपाभिधानो द्वी-टू
पोऽस्ति तमधिकृत्य सूत्रार्थः संभवति, पञ्चपञ्चाशतो द्वादशानां च सप्तषष्टित्वभावात्, यद्यपि सूत्रपुस्तकेषु गीतम-1 शब्दो न दृश्यते तथाप्यसौ रश्यः, जीवाभिगमादिषु लवणसमुद्रे गौतमचन्द्ररविद्वीपान् विना द्वीपान्तरस्थाश्रूयमा-11 णत्वादिति । 'सवेसिपि ण'मित्यादि, सर्वेषामपि णमित्यलङ्कारे नक्षत्राणां सीमाविष्कम्भः-पूर्वापरतचन्द्रस्य नक्षत्र-1 भुक्तिक्षेत्रविस्तारः नक्षत्रेणाहोरात्रभोग्यक्षेत्रस्य सप्तषष्ट्या भागैर्भाजितो-विभक्तः समांशः-समच्छेदः प्रज्ञप्तः, भागान्तरेण तु भज्यमानस्य नक्षत्रसीमाविष्कम्भस्य विषमच्छेदना भवति, भागान्तरेण न भक्तुं शक्यते इत्यर्थः, तथाहि-नक्षत्रे-1||
णाहोरात्रगम्यस्य क्षेत्रस्य सप्तपष्टिभागीकृतस्यैकविंशतिर्भागा अभिजिन्नक्षत्रस्य क्षेत्रतः सीमाविष्कम्भो भवति, ॥७९॥ दाएतावति क्षेत्रे चन्द्रेण सह तस्य योगो व्यपदिश्यत इत्यर्थः, तथा तस्यामेवैकविंशतौ त्रिंशन्मुहूर्त्तत्वादहोरात्रस्य त्रि-II
शता गुणितायां ६३० सप्तषष्ट्या हतभागायां यल्लब्धं तत्कालसीमा भवति, चन्द्रेण सह तस्य योगकाल इत्यर्थः, सा
CRECE%
अनुक्रम [१४५]
~169~