________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [६६], ------------------------- ----- मूल [६६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सुत्रांक
[६६]]
K-45
प्रत
एवमिदमन्यत्रोच्यते-'दो बारे विजयाइसु गयस्स तिन्निऽचुए अहव ताई। अइरेगं नरभवियं नाणाजीवाण सबद्धा ॥१॥ इति [द्वे पारे विजयादिषु गतस्य त्रीन् बारान् अथवाऽच्युते तानि । अतिरिक्तं नरभविकं नानाजीवानां | | सर्वाद्धा ॥१॥] ॥६६॥
पञ्चसंवच्छरियस्स ण जुगस्स नक्खत्तमासेणं मिजमाणस्स सत्तसढि नक्खत्तमासा ५०, हेमवयएरनवयाओ णं पाहाओ सत्तहि सत्चर्टि जोयणसयाई पणपन्नाई तिष्णि य भागा जोयणस्स आयामेणं प०, मंदरस्स णं पव्वयस्स पुरच्छिमिलाओ चरमंताओ गोयमदीवस्स पुरच्छिमिल्ले चरमंते एस णं सत्तसढि जोयणसहस्साई अबाहाए अंतरे प०, सन्वेसिपि णं नक्खत्ताणं सीमाविक्खमेणं सत्तढि भाग भइए समंसे प०॥ सूत्र ६७॥
अथ सप्तपष्टिस्थानके किञ्चिद्विप्रियते, तत्र 'पञ्चसंवच्छरी'त्यादि, नक्षत्रमासो येन कालेन चन्द्रो नक्षत्रमण्डलं | मुक्के, स च ससविंशतिरहोरात्राणि एकविंशतिश्चाहोरात्रस्य ससपष्टिभागाः २७१३५, युगप्रमाणं चाष्टादश शतानि त्रिंशदधिकानीति प्राक् दर्शितम् १८३०, तदेवं नक्षत्रमासस्योक्तप्रमाणराशिना दिनसप्तपष्टिभागतया व्यवस्थापितेन त्रिंशदुत्तराष्टादशशतप्रमाणेन युगदिनप्रमाणराशिः सप्तषष्टिभागतया व्यवस्थापित एक लक्षं द्वाविंशतिः सहस्राणि षट् शतानि दश चेत्येवंरूपो विभज्यमानः सप्तपष्टिनक्षत्रमासप्रमाणो भवतीति, 'वाहाओ'ति लघुहिमवज्जीवायाः
पूर्वापरभागतो ये प्रवर्द्धमानक्षेत्रप्रदेशपती हैमवतवर्षजीयां यावत्ते हैमवतवाहू उच्यते एवमैरण्यवतबाहू अपि भावनीये, १४ सम. REnation
अनुक्रम [१४४]
Tinaurary.au
~168~