SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ आगम (०४) [भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:) समवाय [६५], ------------------------- ----- मूल [६५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: श्रीसमवा- यांगे प्रत मवायाध्य. तिः सूत्राक [६५]] ॥७८॥ ARRORE-READ प्रत दिन एवं प्रबजितस्तस्यावश्यके, त्रिपञ्चाशद्वर्षाणि गृहस्थपर्याय उक्तो न च बोधविषयमुपगच्छति यतो बृहत्तरस्य ६५-६६सपञ्चषष्टियुज्यते लघुतरस्य त्रिपञ्चाशदिति, 'सोहम्मत्यादि, सौधर्मावतंसक विमानं सौधर्मदेवलोकस्य मध्यभागवर्ति शनिवासभूतं, 'एगमेगाएत्ति एकैकस्यां दिशि प्राकाराभ्यर्णवर्तीनि भौमानि नगराकाराणि, विशिष्टस्थानानीत्येके ६५ दाहिणड्डमाणुस्सखेत्ताणं छावहिँ चंदा पमासिसु वा ३ छावहिँ सूरिया तर्विसु वा ३ उत्तरहृमाणुस्सखेत्ताणं छावढि चंदा पभासिसु वा ३ छावहि सूरिया तर्विसु वा ३, सेअंसस्स णं अरहओ छावहि गणा छावढि गणहरा होत्था, आमिणिबोहियनाणस्स णं उक्कोसेणं छावडिं सागरोवमाई ठिई प०॥ सूत्रं ६६॥ . अथ षट्षष्टिस्थानकं, तत्र 'दाहिणे'यादि, मनुष्यक्षेत्रस्यार्द्धमर्द्धमनुष्यक्षेत्रं दक्षिणं च तत्तचेति दक्षिणार्द्धमनुष्यक्षेत्र है। तत्र भवा दाक्षिणार्द्धमनुष्यक्षेत्रा पमित्यलकारे षट्षष्टिश्चन्द्राः प्रभासितवन्तः प्रभासनीयं अथवा लिङ्गव्यत्ययादक्षिणानि यानि मनुष्यक्षेत्राणाम नि तानि तथा तानि प्रकाशितवन्तः, पाठान्तरे दक्षिणार्द्धमनुष्यक्षेत्रे प्रभासनीयं प्रभासितवन्तः, ते च एवं-दौ जम्बूद्वीपे चन्द्रौ चत्वारो लवणसमुद्रे द्वादश धातकीखण्डे द्विचत्वारिंशत्कालोदधि-181 समुद्रे द्विसप्ततिश्च पुष्कराधे, सर्वे चैते द्वात्रिंशदधिकं शतं, एतदद्धं च पट्पष्टिदक्षिणपतौ स्थिताः षट्पष्टिश्चोत्तरपती, ७८ ॥ यदा चोत्तरा पतिः पूर्वस्यां गच्छति तदा दक्षिणा पश्चिमायामित्येवं सूर्यसूत्रमप्यवसेयमिति, 'छावढेि गण'त्ति आवश्यके तु पट्सप्ततिरभिहितेतीदं मतान्तरमिति । 'छावहि सागरोयमाई ठिइत्ति यच्चातिरिक्त तदिह न विवक्षितं, यत अनुक्रम [१४३] SARERaininternational ~167~
SR No.035007
Book TitleSavruttik Aagam Sootraani 1 Part 07 Samvay Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages338
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size72 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy