________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [६४], ------------------------- ----- मूल [६४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
CREA 4
सत्राक
[६४]
सङ्कलनया द्वे शते भिक्षाणामष्टाशीत्यधिके भवतः अत उक्तं-'द्वाभ्यां चे'त्यादि, यावत्करणात् 'अहाकप्पं अहामग्गं फासिया पालिया सोहिया तीरिया किडिया सम्मं आणाए आराहियापि भवतीति दृश्यं, 'सधेवि 'मित्यादि इतोऽष्टमे नन्दीश्वराख्य द्वीपे पूर्यादिपु दिक्षु चत्वारोऽजनकपर्वता भवन्ति, तेषां च प्रत्येकं चतसृषु दिक्षु चतस्रः युकरिण्यो भवन्ति, तासां च मध्यभागेषु प्रत्येकं दधिमुखपर्वता भवन्ति, ते च षोडश पल्यङ्कसंस्थानसंस्थिताः, यतः सर्वत्र समा विष्कम्भेन, मूलादिषु दशसहस्रविष्कम्भत्वात्तेषां, कचित्तु 'विक्खंभुस्सेहेणं'ति पाठस्तत्र तृतीयैकवचनलोपदर्शनाद्विष्कम्भेनेति व्याख्येयं, तथा उत्सेधेनोवत्वेन चतुःषष्टिश्चतुःषष्टिरिति, 'सोहम्मी'सादि, सौधर्म द्वात्रिशदीशानेऽष्टाविंशतिः ब्रह्मलोके च चत्वारि विमानलक्षाणि भवन्तीति सर्वाणि चतुःषष्टिरिति, 'चउसट्ठिलट्ठीएत्ति चतुःषष्टिर्यष्टीना-शरीराणां यस्मिन्नसौ चतुःषष्टियष्टिकः 'मुत्तामणिमये ति मुक्ताच-मुक्ताफलानि मणयःचन्द्रकान्तादिरलविशेषाः मुक्तारूपा वा मणयो-रत्नानि मुक्तामणयस्तद्विकारो मुक्तामणिमयः ॥ ६४ ॥
जम्पुदीवेणं दीवे पणसहि सूरमंडला प०, थेरे णं मोरियपुत्ते पणसहिवासाई अगारमझे वसित्ता मुंडे भवित्ता अगाराओ अणयारिय पव्वइए, सोहम्मवळिसयस्स णं विमाणस्स एगमेगाए बाहाए पणसद्धिं पणसहि भोमा प० ॥ सूत्र ६५ ॥
अथ पञ्चषष्टिस्थानकं, तत्र 'मोरियपुत्ते 'ति मौर्यपुत्रो भगवतो महावीरस्य सप्तमो गणधरस्तस्य पश्चषष्टिवर्षाणि रहस्थपर्यायः, आवश्यकेऽप्येवमेवोक्तो, नवरमेतस्यैव यो वृहत्तरो भ्राता मण्डितपुत्राभिधानः पष्ठो गणधरः तद्दीक्षा
प्रत
A5%
अनुक्रम [१४२]
SAC%
~166~