________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [६], ------------------------- ----- मूल [६७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
यांगे
सुत्राक
[६७]
श्रीसमवा- सओ एस वक्खामि ॥१॥" [अवशेषाणि नक्षत्राणि पञ्चदशापि भवन्ति त्रिंशन्मुहूर्त्तानि चन्द्रस्य तैर्योग समासत
एष वक्ष्यामि ॥१॥] एवं चैकस्य पण्णां २ पञ्चदशानां चेत्येवमष्टाविंशतेनक्षत्राणामष्टादश शतानि त्रिंशदधिकानि समवाया. श्रीअभया सप्तपष्टिभागानामेतदेव द्विगुणं पट्पञ्चाशतो नक्षत्राणां भवति, तच सहस्रत्रयं षट् शतानि षष्ट्यधिकानि ३६६०१६७॥ वृत्तिः
धायइसंडे णं दीवे अडसद्धिं चक्कवट्टिविजया अडसढि रायहाणीओ प०, उक्कोसपए अडसहिँ अरहंता समुष्पअिंसु वा ३ एवं ॥८॥ चक्कवट्टी बलदेवा वासुदेवा, पुक्खरवरदीवड्डेणं अडसहि विजया एवं चेव जाव वासुदेवा, विमलस्स पं अरहओ अडसढि सम- 3
पसाहस्सीओ उकोसिया समणसंपया होत्या ॥ सूत्र ६८॥
अथाष्टषष्टिस्थानके किञ्चिलिख्यते-'धायइसंडे' इत्यादि, इह यदुक्तम् ‘एवं चकचट्टी बलदेवा वासुदेव सि तत्र यद्यपि चक्रवर्चिनां वासुदेवानां नेकदा अष्टषष्टिः सम्भवति यतो जघन्यतोऽप्येकैकस्मिन् महाविदेहे चतुर्णी २ तीर्थकरादीनामवश्यं भावः स्थानाङ्गादिष्यभिहितः, न चैकक्षेत्रे चक्रवर्ती वासुदेवश्चैकदा भवतोऽतः अष्टषष्टिरेवोत्कर्षतचक्रवतिनां वासुदेवानां चाष्टषष्ट्यां विजयेषु भवति तथापीह सूत्रे एकसमयेनेत्यविशेषणात् कालभेदभाविनां चक्रवत्योंदीनां विजयभेदेनाष्टषष्टिरविरुद्धा, अभिलप्यन्ते च जम्बूद्वीपप्रज्ञप्त्या भारतकच्छाधभिलापेन चक्रवर्तिन इति ॥ ६८॥11॥८॥
समयखित्ते णं मंदरवजा एगूणसत्तरि वासा वासधरपचया प० त० पणतीस वासा तीस वासहरा चत्वारि उसुयारा, मैदरस्स पवयस्स पञ्चच्छिमिलाओ चरमंताओ गोयमद्दीवस्स पथच्छिमिले चरमते एस ण एगूणसरि जोयणसहस्साई अबाहार अंतरे ५०,मोहणि
अनुक्रम [१४५]
~171