________________
आगम
(०४)
प्रत
सूत्रांक
[६२]
प्रत
अनुक्रम [१४०]
समवाय [६२], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित. आगमसूत्र- [०४] अंगसूत्र- [०४]
श्रीसमवायांगे
श्रीअभय०
वृत्तिः
॥ ७६ ॥
चरति । पञ्चदशभागेन च पुनरपि तावदेवाक्रामति ॥ ३ ॥ एवं वर्धते चन्द्रः परिहाणिरेवं भवति चन्द्रस्य । कृष्णता वा ज्योत्स्ना वैतदनुभावेन चन्द्रस्य ॥ ४ ॥ ] तथा तत्रैवोक्तम् - "सोलसभागे काऊण उडुबई हायएत्थ पन्नरसं । तत्तियमेत्ते भागे पुणोवि परिवहुए जोन्हा ॥ १ ॥” इति । [ षोडशभागान् कृत्योपतिर्हीयतेऽथ पञ्चदश । तावन्मात्रान् ६ भागान् पुनरपि परिवर्धते ज्योत्स्ना ॥ १ ॥ ] तदेवं भणितद्वयानुसारेणानुमीयते यथा चन्द्रमण्डलस्य एकत्रिंशदुत्तरनवशतभागविकल्पितस्य एकांशोऽवस्थित एवास्ते, शेषाः प्रतिदिवसं द्विषष्टिं द्विषष्टिं कृत्वा वर्द्धन्ते, ततः पञ्चदशे चन्द्रदिने सर्वे समुदिता भवन्ति, पुनस्तथैव हीयन्ते पञ्चदशे दिने एकावशेषा भवन्तीति वचनद्वयसामर्थ्य लभ्यं व्याख्यानमेतत्, जीवाभिगमे तु 'बावहिं २' गाहा तथा 'पन्नरसतिभागेण' गाथा, एते गाथे एवं व्याख्याते - 'बाबा' २ इत्यन्न द्विषष्टि २ भगानां दिवसे २ च प्रत्यहमित्यर्थः, शुक्लपक्षस्य सम्बन्धिनि यत् परिवर्द्धते चन्द्रश्चतुरः साधिकानू द्विषष्टिभागान् क्षपयति तदेव कालेनैतदेवाह - 'पन्नरस' इत्यादिना, चन्द्रविमानं द्विषष्टिभागान् क्रियते ततः | पञ्चदशभिर्भागोऽपहियते ततश्वत्वारो भागाः समधिका द्विषष्टिभागानां पञ्चदशभागेन लभ्यन्ते, अत उच्यते-पञ्चदशभागेन चोकलक्षणेन चन्द्रमधिकृत्य पञ्चदशैव दिवसांस्तद्राहुविमानं चरति, एवमपक्रामतीत्यपि भावनीयमिति, अत्रास्माभिर्यथादृष्टे लिखिते उपनीते बहुश्रुतैर्निर्णयः कार्य इति । [ १ यद्येकमंशं दर्शयचंन्द्रश्वरति एकमेव चांशं राहुश्चरति तदा प्रत्यहं द्वावंशावाच्छादनीयी जायेते पञ्चदशभिश्च दिनैराच्छादितोऽप्यंशद्वयमवतिष्ठते तस्याप्यर्ध
[भाग-७] “समवाय” – अंगसूत्र- ४ (मूलं+वृत्ति:)
मूलं [६२]
"समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
Education international
चन्द्रस्य चार वर्णनं
For Pale Only
~ 163~
६२ समवायाध्य.
11 191