________________
आगम
(०४)
प्रत
सूत्रांक
[६२]
प्रत
अनुक्रम
[१४०]
[भाग-७] “समवाय” – अंगसूत्र- ४ (मूलं+वृत्ति:)
मूलं [६२]
"समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
समवाय [६२], पूज्य आगमोद्धारक श्री संशोधितः मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०४] अंगसूत्र- [०४]
चन्द्रस्य चार वर्णनं
होत्या, सुकपक्खस्स णं चंदे बासहिं भागे दिवसे दिवसे परिवइ, ते चैव बहुलपक्खे दिवसे दिवसे परिहायर, सोहम्मीसासुपे पढमे पत्थडे पढमावलियाए एगमेगाए दिसाए बासहिं विमाणा प०, सब्वे वेमाणियाणं बासहि विमाणपत्थडा
पत्थडग्गेणं प० ॥ सूत्रं ६२ ॥
अथ द्विपष्टिस्थानकं, 'पञ्चेत्यादि, तत्र युगे त्रयश्चन्द्रसंवत्सरा भवन्ति तेषु पत्रिंशत् पौर्णमास्यो भवन्ति, द्वौ चाभिवर्द्धितसंवत्सरौ भवतः, तत्र चाभिवर्द्धितसंवत्सरत्रयोदशभिश्चन्द्रमासैर्भवतीति तयोः षड्विंशतिः पौर्णमास्य इत्येवं द्विषष्टिस्ता भवन्ति इत्येवममावास्या अपीति । वासुपूज्यस्येह द्विषष्टिर्गणा गणधराश्रोक्ता आवश्यके तु षट्षष्टिरुक्तेति मतान्तरमिदमपीति, 'सुकपक्खस्से'त्यादि, शुक्लपक्षस्य सम्बन्धी चन्द्रो द्विषष्टिभागान् प्रतिदिनं वर्द्धते, एवं कृष्णपक्षे चन्द्रः परिहीयते, अयं चार्थः सूर्यप्रज्ञयामप्युक्तः, तथाहि "किहं राहुविमाणं निचं चंदेण होइ अविरहियं । चउरंगुलमप्पत्तं हेट्ठा चंदस्स तं चरइ ॥ १ ॥ वावडिं बावडिं दिवसे २ य सुकपक्खस्स । जं परिवदुइ चंदो खवेह तं चैव कालेन || २ || पन्नरसयभागेण य चंदं पन्नरसमेव तं चरइ । पण्णरसयभागेण य पुणोवि तं चैववकमर ॥ ३ ॥ एवं बहुए चंदो परिहाणी एव होइ चंदस्स । कालो वा जोण्डा वा एयणुभावेण चंदस्स ॥ ४ ॥ [ कृष्णं राहुविमानं नित्यं चन्द्रेण भवत्यविरहितं । चतुरङ्गुलमप्राप्तमधस्ताचन्द्रस्य तचरति ॥ १ ॥ द्वाषष्टिं २ दिवसे २ च शुक्लपक्षस्य । परिवर्धते चन्द्रः क्षपयति तावदेव कृष्णेन ॥ २ ॥ पञ्चदशभागेन च चन्द्रं पञ्चदशमेव तत्
For Park Use Only
~162~