________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [६१], ------------------------- ----- मूल [६१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
[६१]]
श्रीसमवा- चन्द्रमासेन द्वादशमासपरिमाणश्चन्द्रसंवत्सरस्तस्य च प्रमाणमिदं-त्रीणि शतान्यहां चतुष्पञ्चाशदुत्तराणि द्वादश च|६१ समयांगे द्विषष्टिभागा दिवसस्य ३५४१३, तथा एकत्रिंशदां एकविंशत्युत्तरं च शतं चतुर्विंशत्युत्तरशतभागानां दिवसस्ये
बाबाध्य श्रीअभय सेवंप्रमाणोऽभिवर्द्धितमासो भवति, ३११३१, एतेन च मासेन द्वादशमासप्रमाणोऽभिवर्द्धितसंवत्सरो भवति, सच वृचिप्रमाणेन त्रीणि शतान्यहां यशीत्यधिकानि चतुश्चत्वारिंशच द्विषष्टिभागा दिवसस्य ३८३५५ । तदेवं त्रयाणां च-/ ॥७५॥ न्द्रसंवत्सराणां द्वयोश्चाभिवर्द्धितसंवत्सरयोरकीकरणे जातानि [दिनानां] अष्टादश शतानि त्रिंशदुत्तराणि अहोरात्राणां दी
१८३०, ऋतुमासश्च त्रिंशताऽहोरात्रैर्भवतीति त्रिंशता भागहारे लब्धा एकषष्टिः ऋतुमासा इति । 'मंदरस्से'त्यादि,
इह मेरुर्नवनवतियोजनसहस्रप्रमाणो द्विधा विभक्तः, तत्र प्रथमो भाग एकपष्टिः सहस्राण्युक्तः द्वितीयस्तु अष्टत्रिंशत्-16 दास्थानकेऽष्टत्रिंशदिति प्रोक्तः, क्षेत्रसमासे तु कन्देन सह लक्षप्रमाणस्त्रिधा विभक्तः, तत्र प्रथमकाण्डं सहस्रं द्वितीयं
त्रिषष्टिस्तृतीय पत्रिंशदिति । 'चन्द्रमण्डले' चन्द्रविमानं णमित्यलकृतौ 'एगसहित्ति योजनस्सैकषष्टितमैौगर्विमाजितं-विभागैर्व्यवस्थापितं समांश-समविभागं प्रज्ञसं, न विषमांश, योजनस्यैकपष्टिभागानां षट्पञ्चाशद्भागप्रमाणत्यात्तस्यावशिष्टस्य च भागस्याविद्यमानत्वादिति, ‘एवं सूरस्सवित्ति एवं सूर्यस्यापि मण्डलं वाच्यं, अष्टचत्वारिंशदे-18|॥५॥ कपष्टिभागमात्रं हि तत् न चापरमंशान्तरं तस्याप्यस्तीति समशितेति ॥६१॥ पंचसंवच्छरिए णं जुगे बासीह पुन्निमाओ बावढि अमावसाओ प०, वासुपुद्धस्स णं अरहओ वासढि गणा वासद्धिं गणहरा
प्रत
अनुक्रम [१३९]
~161~