SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ आगम (०४) [भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:) समवाय [६१], ------------------------- ----- मूल [६१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत [६१]] श्रीसमवा- चन्द्रमासेन द्वादशमासपरिमाणश्चन्द्रसंवत्सरस्तस्य च प्रमाणमिदं-त्रीणि शतान्यहां चतुष्पञ्चाशदुत्तराणि द्वादश च|६१ समयांगे द्विषष्टिभागा दिवसस्य ३५४१३, तथा एकत्रिंशदां एकविंशत्युत्तरं च शतं चतुर्विंशत्युत्तरशतभागानां दिवसस्ये बाबाध्य श्रीअभय सेवंप्रमाणोऽभिवर्द्धितमासो भवति, ३११३१, एतेन च मासेन द्वादशमासप्रमाणोऽभिवर्द्धितसंवत्सरो भवति, सच वृचिप्रमाणेन त्रीणि शतान्यहां यशीत्यधिकानि चतुश्चत्वारिंशच द्विषष्टिभागा दिवसस्य ३८३५५ । तदेवं त्रयाणां च-/ ॥७५॥ न्द्रसंवत्सराणां द्वयोश्चाभिवर्द्धितसंवत्सरयोरकीकरणे जातानि [दिनानां] अष्टादश शतानि त्रिंशदुत्तराणि अहोरात्राणां दी १८३०, ऋतुमासश्च त्रिंशताऽहोरात्रैर्भवतीति त्रिंशता भागहारे लब्धा एकषष्टिः ऋतुमासा इति । 'मंदरस्से'त्यादि, इह मेरुर्नवनवतियोजनसहस्रप्रमाणो द्विधा विभक्तः, तत्र प्रथमो भाग एकपष्टिः सहस्राण्युक्तः द्वितीयस्तु अष्टत्रिंशत्-16 दास्थानकेऽष्टत्रिंशदिति प्रोक्तः, क्षेत्रसमासे तु कन्देन सह लक्षप्रमाणस्त्रिधा विभक्तः, तत्र प्रथमकाण्डं सहस्रं द्वितीयं त्रिषष्टिस्तृतीय पत्रिंशदिति । 'चन्द्रमण्डले' चन्द्रविमानं णमित्यलकृतौ 'एगसहित्ति योजनस्सैकषष्टितमैौगर्विमाजितं-विभागैर्व्यवस्थापितं समांश-समविभागं प्रज्ञसं, न विषमांश, योजनस्यैकपष्टिभागानां षट्पञ्चाशद्भागप्रमाणत्यात्तस्यावशिष्टस्य च भागस्याविद्यमानत्वादिति, ‘एवं सूरस्सवित्ति एवं सूर्यस्यापि मण्डलं वाच्यं, अष्टचत्वारिंशदे-18|॥५॥ कपष्टिभागमात्रं हि तत् न चापरमंशान्तरं तस्याप्यस्तीति समशितेति ॥६१॥ पंचसंवच्छरिए णं जुगे बासीह पुन्निमाओ बावढि अमावसाओ प०, वासुपुद्धस्स णं अरहओ वासढि गणा वासद्धिं गणहरा प्रत अनुक्रम [१३९] ~161~
SR No.035007
Book TitleSavruttik Aagam Sootraani 1 Part 07 Samvay Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages338
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size72 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy