________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [६२], ------------------------- ----- मूल [६२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्राक
[३२]
प्रत अनुक्रम [१४०]
माच्छादनीयमेकैकेनेति भाग एक आच्छाद्य इति द्विषष्टिभागीकरणं] 'सोहम्मी'यादि, तत्र सौधर्मेशानयोस्त्रयोदश |
विमानप्रवटा भवन्ति, सनत्कुमारमाहेन्द्रयोदश प्रशलोके पद लान्तके पञ्च शुक्र चत्वार एवं सहस्रारे आनतप्रापणतयोश्चत्वार एवमारणाच्युतयोः देयकेष्वधस्तनमध्यमोपरिमेषु त्रयः २ अनुत्तरेवेक इति द्विपष्टिस्ते भवन्ति,
एतेषां च मध्यभागे प्रत्येकमुडविमानादिकाः सर्वार्थसिद्धविमानान्ता वृत्तबिमानरूपा द्विषष्टिरेव विमानेन्द्रका भवन्ति, तत्पार्थतच पूर्वादिषु दिक्षु त्र्यत्रचतुरस्रवृत्तविमानक्रमेण विमानानामावलिका भवन्ति, तदेवं सौधर्मेशा-14 नयोः कल्पयोः प्रथमे प्रस्तटे-सर्वाधस्तन इत्यर्थः ‘पढमावलियाए'त्ति प्रथमा उत्तरोत्तरावलिकापेक्षया आद्याश्चतस्र, आवलिका यस्मिन् स प्रथमावलिकाकस्तत्र, अथवा प्रधमात् मूलभूताद्विमानेन्द्रकादारभ्य याऽसावावलिका-विमाना-12
नुपूर्वी तया अथवोत्तरोत्तरावलिकापेक्षया एकैकस्यां दिशि या प्रथमा-आद्यावलिका तस्यां 'पढमावलिय'त्ति पाठान्तरे दातु उत्तरोत्तरावलिकापेक्षया एकैकस्यां दिशि या प्रथमावलिका सा द्विषष्टिषिष्टिविमानप्रमाणेन प्रज्ञसेति, 'एगमे
गाए'त्ति उड्डविमानाभिधानदेवेन्द्रकापेक्षया एकैकस्यां पूर्वादिकायां दिशि द्विषष्टिषिष्टिविमानानि प्रज्ञप्तानि, द्विनातीयादिषु पुनः प्रस्तटेषु एकैकहान्या विमानानि भवन्ति यावद्विषष्टितमेऽनुत्तरसुरप्रस्तटे सर्वार्थसिद्धदेवेन्द्रकः पार्थे
तदेकैकमेव भवतीति, तथा 'सोचि सर्वे वैमानिकानां देवविशेषाणां सम्बन्धिनो द्विपष्टिविमानप्रस्तटा-विमानप्रस्तराः प्रस्तटाण-प्रस्तटपरिमाणेन प्रज्ञप्ता इति ॥ ६२ ॥
5-%
SAMEmirational
चन्द्रस्य चार: वर्णनं
~164~