________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [५५], ------------------------- ----- मूल [५५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सुत्राक
%%ACCRAC
[५५]]
प्रत
पढमविद्यासु दोसु पुढवीसु पणपन्न निरयावाससयसहस्सा प०, दसणावरणिञ्जनामाउयाणं तिहं कम्मपगडीणं पणपन्नं उत्तरपगडीओ प०॥ सूत्रं ५५ ॥
पञ्चपञ्चाशत्स्थानके विदं लिख्यते, 'मन्दरखे'त्यादि, इह मेरोः पश्चिमान्तात् पूर्वस्य जम्बूद्वीपद्वारस्य पश्चिमान्तः पञ्चपञ्चाशत् सहखाणि योजनानां भवतीत्युक्तं, तत्र किल मेरोर्विष्कम्भमध्यभागात् पञ्चाशत्सहस्राणि द्वीपान्तो भवति, लक्ष-18 प्रमाणत्वादू द्वीपस्थ, मेरुविष्कम्भस्य च दशसाहसिकत्वाद् द्वीपाधै पञ्चसहस्रक्षेपेण पञ्चपञ्चाशदेव भवन्तीति, इह च यद्यपि विजयद्वारस्य पश्चिमान्त इत्युक्तं तथापि जगत्याः पूर्वान्त इति किल सम्भाव्यते, मेरुमध्यात् पञ्चाशतो योजनसहस्राणां जगत्या बाह्यान्ते पूर्यमाणत्वात् , जंबूद्वीपजगतीविष्कम्भेन च सह जम्बूद्वीपलक्षं पूरणीयं, लवणसमुद्रजगतीविष्कम्भेन च सह लवणसमुद्रलक्षद्वयमन्यथा द्वीपसमुद्रमानाजगतीमानस्य पृथग्गणने मनुष्यक्षेत्रपरिधिरतिरिक्ता स्यात् , सा हि पञ्चचत्वारिंशलक्षप्रमाणक्षेत्रापेक्षयाऽभिधीयते, ततश्चैवमतिरिक्ता स्यादिति, अथवेह किञ्चिदूनापि पञ्चपञ्चाशत्पूर्णतया विवक्षितेति, 'अन्तिमरायसि'त्ति सर्वायुःकालपर्यवसानरात्रौ रात्रेरन्तिमे भागे पापायां मध्यमायाँ नगर्या हस्तिपालस्य राज्ञः करणसभायां कार्तिकमासामावास्थायां खातिनक्षत्रेण चन्द्रमसा युक्तेन नागकरणे प्रत्यूषसि पयहासननिषण्णः | पञ्चपञ्चाशदध्ययनानि 'कल्लाणफलविवागाईति कल्याणस्य-पुण्यस्य कर्मणः फलं-कार्य विपाच्यते-व्यक्तीक्रियते यैस्ता-2 नि कल्याणफलविपाकानि, एवं पापफलविपाकानि ब्याकृत्य-प्रतिपाद्य सिद्धो बुद्धः यावत्करणात् 'मुत्ते अंतकडे परि-6
अनुक्रम [१३३]
-%A1
१३ सम.
SHREILLEGunintentiational
~156~