SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ आगम (०४) [भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:) समवाय [५५], ----------------------------------- मूल [५५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत श्रीसमवा- यांगे | वृत्तिः ॥७३॥ श्रीअभय AX ५७ समवायाध्य. सूत्राक [५५] प्रत निबुडे सघदुक्खप्पहीणे'त्ति दृश्य। 'पढमे त्यादि, प्रथमायां त्रिंशन्नरकलक्षाणि द्वितीयायां पञ्चविंशतिरिति पञ्चपञ्चाशत् ।। | 'दसणे'त्यादि, दर्शनावरणीयस्य नव प्रकृतयो नासो द्विचत्वारिंशत् आयुषश्चतस्त्र इत्येवं पञ्चपञ्चाशदिति ॥ ५५॥ जंबुद्दीवे णं दीवे छप्पन्न नक्खत्ता चंदेण सद्धिं जोमं जोइंसु वा ३, विमलस्स णं अरहओ छप्पन्नं गणा छप्पन्नं गणहरा होत्था ॥ सूत्र ५६॥ अथ पट्पञ्चाशत्स्थानके लिख्यते, 'जम्बुद्दीचे'इत्यादि, तत्र चन्द्रद्वयस्य प्रत्येकमष्टाविंशतेर्भावात् षट्पञ्चाशनक्षत्राणि भवन्ति, विमलस्पेह षट्पञ्चाशद्गणा गणधराश्चोक्ताः आवश्यके तु सप्तपञ्चाशदुच्यते तदिदं मतान्तरमिति ॥५६॥ तिण्हं गणिपिडगाणं आयारचूलियावजाण सत्तावन्नं अज्झयणा प० तं-आयारे सूयगडे ठाणे, गोथूभस्स णं आवासपव्वयस्स पुरच्छिमिलाओ चरमंताओ वलयामुहस्स महापायालस्स बहुमज्झदेसभाए एस णं सत्तावन्नं जोवणसहस्साई अबाहाए अंतरे प०, एवं दगभासस्स केउयस्स य संखस्स य जूयस्स य दयसीमस्स ईसरस्स य, मल्लिस्स णं अरहओ सत्तावन्नं मणपजवनाणिसया होत्था, महाहिमवंतरूप्पीणं यासहरपव्ययाणं जीवाणं धणुपिटु सत्तावन्नं २ जोयणसहस्साई दोन्नि य तेणउए जोयणसए दस य एगूणवीसइभाए जोयणस्स परिक्खेवेणं प० ॥ सूत्र ५७ ।। अथ सप्तपञ्चाशत्स्थानके किमपि लिख्यते, 'गणिपिडगाणं'ति गणिनः-आचार्यस्य पिटकानीय पिटकानि सर्व-18 खभाजनानीति गम्यते गणपिटकानि तेषां आचारस्य श्रुतस्कन्धद्वयरूपस्य प्रथमाङ्गस्य चूलिका-सवोंन्तिममध्ययनं| अनुक्रम [१३३] २६%२-२-% A-% A ~157~
SR No.035007
Book TitleSavruttik Aagam Sootraani 1 Part 07 Samvay Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages338
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size72 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy