________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [१३], ---------------- ---------- मूलं [१३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
श्रीअभया
समवायाध्य.
प्रत सूत्रांक [५३]
194%
श्रीसमवा- याश्च-अत्यन्तमुत्सवाश्रयभूतानि महातिमहालयास्तेषु महान्ति च तानि प्रशस्तानि विमानानि चेति विग्रहः एते ५३-५४यांगे। |चाप्रतीताः, अनुत्तरोपपातिकाङ्गे तु येऽधीयन्ते ते त्रयस्त्रिंशत् बहुवर्षपर्यायाश्चेति ॥ ५३ ॥
५५ भरहेरवएसु णं वासेसु एगमेगाए उस्सप्पिणीए ओसप्पिणीए चउवन्न २ उत्तमपुरिसा उप्पजिंसु वा ३, तं०-चउवीसं तित्थकरा वृत्तिः
बारस चक्कवट्टी नव बलदेवा नव वासुदेवा, अरहा णं अरिद्वनेमी चउवन्नं राइंदियाई छउमत्थपरियाय पाउणित्ता जिणे जाए ॥७२॥ केवली सम्बनू सब्वभावदरिसी, समणे भगवं महावीरे एगदिवसेणं एगनिसिजाए चउप्पन्नाई वागरणाई वागरित्था, अणंतस्स णं
अरहओ चउपन्नं गणहरा होत्था ॥ सूत्रं ५४॥
चतुष्पश्चाशत्स्थानके लिख्यते, 'पाउणित्त'त्ति प्राप्य, 'एगणिसेजाए'त्ति एकनासनपरिग्रहेण 'वागरणाई'ति व्या-|| माक्रियन्ते-अभिधीयन्ते इति व्याकरणानि-प्रश्ने सति निवर्चनतयोच्यमानाः पदार्थाः 'वागरित्य'त्ति व्याकृतवान्
तानि चाप्रतीतानि, अनन्तनाथस्वेह चतुष्पञ्चाशद्णा गणधराश्चोक्ताः । आवश्यके तु पञ्चाशदुक्तास्तदिद मतान्तरमिति ॥ ५४॥
मलिस्स णं अरहओ पणपन्नं वाससहस्साई परमाउँ पालइत्ता सिद्धेबद्ध जावप्पहीणे, मंदरस्स णं पव्वयस्स पचच्छिमिलाओ चरमंताओ विजयदारस्स पञ्चच्छिमिले चरमंते एस ण पणपन्नं जोयणसहस्साई अबाहाए अंतरे प०, एवं चउदिसिपि बेजयंतज
ब ॥७२॥ यंतअपराजियंति, समणे भगवं महावीरे अंतिमराइयंसि पणपन्नं अज्झयणाई कलाणफलविवागाई पणपन्नं अज्झयणाई पावफलविवागाई वागरिचा सिद्धे बुद्धे जावप्पहीणे ॥ सूत्रं ५५॥
प्रत अनुक्रम [१३१]
ACK
SA
~155