________________
आगम
(०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [१२], -------------------------------- मूल [५२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१२]
त्यश्चरमान्तो येन व्यवधानेन भवतीति गम्यते, 'एस गंति एतदन्तरमबाधया व्यवधानलक्षणमित्यर्थः, द्विपञ्चाशयोजनसहस्राणि भवन्तीत्यक्षरघटना, भावार्थस्त्वयं-दह लवणसमुद्रं पञ्चनवतियोजनसहस्राण्यवगाय पूर्वादिषु दिक्ष चत्वारः क्रमेण बडवामुखकेतुकजूपकेश्वराभिधाना महापातालकलशा भवन्ति, तथा जम्बूद्वीपपर्यन्ताद् द्विचत्वारिंशयोजनसहस्राण्यवगाध सहस्रविष्कम्भाश्चत्वार एव वेलन्धरनागराजपर्वता गोस्तुभादयो भवन्ति, ततश्च पञ्चनबत्यात्रिचत्वारिंशत्यपकर्पितायां द्विपञ्चाशत्सहस्राण्यन्तरं भवति, तथा सौधर्मे द्वात्रिंशद्विमानानां लक्षाणि सनत्कुमारे द्वादश माहेन्द्रे चाष्टाविति सर्वाणि द्विपञ्चाशत् ।। ५२॥
देवकुरुउत्तरकुरुयाओ णं जीवाओ तेवन्नं २ जोयणसहस्साई साइरेगाई आयामेणं प०, महाहिमवंतरुप्पीणं वासहरपब्वयाणं जीवाओ तेवन्नं तेवनं जोयणसहस्साइ नव य एगतीसे जोयणसए छच्च एगूणवीसइभाए जोयणस्स आयामणं प०, समणस्स णं भगवओ महावीरस्स तेवन्नं अणगारा संवच्छरपरियाया पंचसु अणुत्तरेसु महइमहालएसु महाविमाणेसु देवताए उववन्ना, संमुच्छिमउरपरिसप्पाणं उक्कोसणं तेवन्नं वाससहस्सा ठिई प० ॥ सूत्रं ५३ ॥ त्रिपञ्चाशत्स्थानके लिख्यते, 'महाहिमवंते'त्यादि सूत्रे संवादगाथा 'तेवन्नसहस्साइं नव य सए जोयणाण इगतीसे । जीवा महाहिमवओ अद्धकला छच य कलाओ॥१॥त्ति । 'संवच्छरपरियाग'त्ति संवत्सरमेकं यावत् पर्यायः प्रत्रज्यालक्षणो येषां ते संवत्सरपर्यायाः 'महइमहालएसु महाविमणेसु'त्ति महान्ति च तानि-विस्तीर्णानि च अतिमहाल
प्रत
अनुक्रम [१३०]
~154~