________________
आगम (०४)
[भाग-6] “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
समवाय [१२], -------------------- ---------- मूलं [५२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
यांगे श्रीअभय
सुत्रांक
[१२]
प्रत
श्रीसमवा-15 गहणे णूमे कक्के कुरुए दंगे ३० कूडे जिम्हे किन्बिसे अणायरणया गृहणया वंचणया पलिकुंचणया सातिजोगे लोमे इच्छा ४५१-५२स
४० मुच्छा कंखा गेही तिण्हा भिजा अभिजा कामासा भोगासा जीवियासा मरणासा ५० नन्दी रागे ५२, गोथूभस्स णं आवा- मवायाध्य.
सपब्वयस्स पुरच्छिमिल्लाओ चरमंताओ क्लयामुहस्स महापायालस्स पञ्चच्छिमिले चरमंते एस णं बावन्नं जोयणसहस्साई अबाहाए इत्तिः अंतरे ५०, एवं दगभासस्स गं केउगस्स संखस्स जूयगस्स दगसीमस्स ईसरस्स, नाणावरणिजस्स नामस्स अंतरायस्स एतेसिणं
तिण्डं कम्मपगडीणं बावन्नं उत्तरपयडीओप०, सोहम्मसणंकुमारमाहिंदेसु तिसु कप्पेसु बावन्नं विमाणवाससयसहस्सा प०॥ सूत्रं ५२ ॥७१॥
अथ द्विपञ्चाशत्स्थानक, तत्र 'मोहणिजस्स कम्मस्स'त्ति इह मोहनीयकर्मणोऽवयवेषु चतुर्यु क्रोधादिकपायेषु मोहनीयत्वमुपचर्यावयवे समुदायोपचारन्यायेन मोहनीयस्वेत्युक्तं, तत्रापि कषायसमुदायापेक्षया द्विपञ्चाशन्नामधेयानिन पुनरेकैकस्य कषायमात्रस्यैवेति, तत्र क्रोध इत्यादीनि दश नामानि क्रोधकपायस्य 'चंडिके चि चाण्डिक्यं, तथा मानादीन्येकादश मानकषायस्य 'अत्तुकोसे'त्ति आत्मोत्कर्षः 'अबक्कोसे त्ति अपकर्षः 'उन्नएत्ति उन्नतः पाठान्तरेण 'उन्नामेति । उन्नामः, तथा मायादीनि सप्तदश मायाकषायस्य ''मे'त्ति न्यवमं 'कक्के त्ति कल्कं 'कुरुए'त्ति कुरुकं 'जिम्हे'त्ति जैसं, तथा लोभादीनि चतुर्दश लोभकपायस्व 'भिजा अभिजत्ति अभिध्यानमभिध्येत्यस्य तीतं पिधानमित्यादाविव वै- ७१॥ कल्पिके अकारलोपे भिध्याऽभिध्या चेति शब्दभेदानामद्वयमिति, 'गोथू'त्यादि गोस्तुभस्य प्राच्या लवणसमुद्र-15 मध्यवर्त्तिनो वेलन्धरनागराजनिवासभूतपर्वतस्य पौरस्त्याचरमान्तादपसृत्य वडवामुखस्य महापातालकलशस्य पाश्चा-1
अनुक्रम [१३०]
मोहनीयकर्मण: द्विपंचाशत-पर्याय नामानि
~153~