________________
आगम (०४)
[भाग-6] “स्थान” – अंगसूत्र-३ (मूलं+वृत्ति:)
समवाय [४७], ------------------------------------ मल [४७] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] "समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सुत्रांक
[४७]
५२५११३१, यदा चाभ्यन्तरमण्डले सूर्यश्चरति तदाऽष्टादश मुहूर्ता दिवसप्रमाणं, तदर्द्धन नवभिर्मुहतैः मुहर्तगतिगुण्यते, ततश्च यथोक्तं चक्षुःस्पर्शप्रमाणमागच्छतीति, 'अग्गिभूइ'त्ति वीरनाथस्य द्वितीयो गणधरस्तस्य चेह सप्तचत्वारिंशद्वर्षाण्यगारवास उक्तः, आवश्यके तु षट्चत्वारिंशत् , सप्तचत्वारिंशत्तमवर्षस्थासम्पूर्णत्वादविवक्षा, इह त्वसम्पूर्णस्यापि पूर्णत्वविवक्षेति सम्भावनया न विरोध इति ॥ ४७॥
एगमेगस्स णं रन्नो चाउरंतचक्वट्टिस्स अडयालीसं पट्टणसहस्सा प०, धम्मस्स णं अरहओ अडयालीसं गणा अडयालीसं गणहरा होत्था, सूरमंडले णं अडयालीस एकसहिभागे जोयणस्स विक्खंभेणं ५०॥ सूत्र ४८॥
अष्टचत्वारिंशत्स्थानके किमपि लिख्यते, 'पट्टण'त्ति विविधदेशपण्यान्यागत्य यत्र पतन्ति तत्पत्तनं-नगरविशेषः, Pापत्तनं रत्नभूमिरित्याहुरेके, 'धम्मस्स'त्ति पश्चदशतीर्थङ्करस्य, इहाष्टचत्वारिंशद्गणा गणधराश्चोक्ताः आवश्यके तु त्रिचत्वारिंशत्पठ्यन्ते तदिदं मतान्तरमिति, 'सूरमंडले'त्ति सूर्यविमानं येषां भागानामेकषष्ट्या योजनं भवति तेषामटचत्वारिंशत् त्रयोदशभिस्तैन्यूनं योजनमित्यर्थः ॥ १८ ॥ सत्त सत्तमियाए णं भिक्खुपडिमाए एगूणपन्नाए राइदिएहिं छन्नउइभिक्खासएणं अहासुत्तं जाव आराहिया भवइ, देवकुरुउत्तरकुरु पसु णं मणुया एगूणपन्ना राईदिएहिं संपन्नजोवणा भवंति, तेइंदियाणं उक्कोसेणं एगूणपन्ना राइंदिया ठिई प० ॥ सूत्र ४९॥ अथैकोनपञ्चाशत्स्थानके लिख्यते, 'सत्तसत्तमियाए णं' सस सप्तमानि दिनानि यस्यां सा सप्तसप्तमिका-सस सप्त
प्रत अनुक्रम [१२५]
SanEairatna
~150