SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ आगम (०४) [भाग-6] “स्थान” – अंगसूत्र-३ (मूलं+वृत्ति:) समवाय [४९], ------------------------- ------ मूल [४९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सत्राक प्रत श्रीसमवा- दिनानि भवन्ति सप्तसु सप्तकेषु अतः सा सप्तदिनसप्तकमयत्वादेकोनपञ्चाशता दिनैर्भवतीति, 'पडिम'ति अमिग्रहः ४८-४९ यांगे IP'छन्नउएणं भिक्खासएणं'ति प्रथमदिनसप्तके प्रतिदिनमेकोत्तरया भिक्षावृद्ध्या अष्टाविंशतिर्मिक्षा भवन्ति, एवं च २५० समश्रीअभय सप्तखपि षण्णवतिभिक्षाशतं भवति, अथवा प्रतिससमेकोत्तरया वृद्ध्या यथोक्तं भिक्षामानं भवति, तथाहि-प्रथमे 8 वायाध्य. चिः सप्तके प्रतिदिनमेकैकभिक्षाग्रहणात् सप्त भिक्षा भवन्ति, द्वितीये द्वयो २ ग्रहणाचतुर्दश, एवं ससमे सप्तानां ग्रह॥७०॥ गादेकोनपञ्चाशदित्येवं सर्वमीलने (सङ्कलने) यथोक्तमानं भवतीति, 'अहासुत्तति यथासूत्र-यथागर्म सम्यक् का-| येन स्पृष्टा भवतीति शेषो द्रष्टव्यः, 'सम्पन्नजोषणा भवंति'त्ति न मातापितृपरिपालनामपेक्षन्त इत्यर्थः, 'दिति आयुष्कम् ॥४९॥ मुणिमुब्वयस्स णं अरहओ पंचासं अजियासाहस्सीओ होत्या, अणते णं अरहा पन्नास धणूई उई उच्चत्तेणं होत्था, पुरिसुत्तमे णं वासुदेवे पन्नासं घण्ई उई उचत्तेणं होत्था, सब्वेवि पं दीहवेयड्डा मूले पन्नासं २ जोयणाणि विक्खंभेणं प०, लंतए कप्पे पन्नासं विमाणावाससहस्सा ५०, सचाओ णं तिमिस्सगुहाखंडगप्पवायगुहाओ पन्नासं २ जोषणाई थायामेणं प०, सन्वेवि पं कंचणगपन्वया सिहरतले पन्नासं २ जोयणाई विक्खंभेण प०॥ सूत्र ५०॥ अथ पञ्चाशत्स्थानक, तत्र 'पुरिसोत्तमति चतुर्थों वासुदेवोऽनन्तजिजिनकालभाषी, तथा 'कंचण'चि उत्तरकुरुष । नीलवदादीनां पञ्चानामानुपूर्वीव्यवस्थितानां महादानां पूर्वापरपार्श्वयोः प्रत्येकं दश दश काचनपर्षता मपन्ति, ते अनुक्रम [१२७] ARRCRACE ॥७०॥ ~151~
SR No.035007
Book TitleSavruttik Aagam Sootraani 1 Part 07 Samvay Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages338
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size72 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy