________________
आगम
(०४)
प्रत
सूत्रांक
[४६ ]
प्रत
अनुक्रम [१२४]
समवाय [४६ ], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित. आगमसूत्र- [०४] अंगसूत्र- [०४]
श्रीसमचायांग
श्रीअभय०
वृति:
॥ ६९ ॥
[भाग-6] “स्थान” – अंगसूत्र - ३ ( मूलं + वृत्ति:)
मूलं [४६]
"समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
Jan Emuratur
अथ षट्चत्वारिंशत्स्थानके किञ्चिल्लिख्यते, 'दिडिवायस्स' त्ति द्वादशाङ्गस्य 'माउयापय'त्ति सकलवाङ्मयस्य अकारादिमातृकापदानीव दृष्टिवादार्थप्रसवनिबन्धनत्वेन मातृकापदानि उत्पादविगमभौन्यलक्षणानि तानि च सिद्धश्रेणिमनुष्य श्रेण्यादिना विषयभेदेन कथमपि भिद्यमानानि षट्चत्वारिंशद्भवन्तीति सम्भाव्यन्ते, तथा 'बंभीए णं लिवीए ति लेख्यविधौ पट्चत्वारिंशन्मातृकाक्षराणि तानि चाकारादीनि हकारान्तानि सक्षकाराणि ऋऋ ऌलू क | इत्येवं तदक्षरपञ्चकवर्जितानि सम्भाव्यन्ते, [ खरचतुष्टयवर्जनात् विसर्गान्तानि द्वादश पञ्चविंशतिः स्पर्शाः चतस्रोऽन्तःस्थाः ऊष्माणश्वत्वारः क्षवर्णश्चेति षट्चत्वारिंशद्वर्णाः ] तथा 'पभंजणस्स' त्ति औदीच्यस्येति ॥ ४६ ॥
जया णं सुरिए सब्वन्मिंतरमंडलं उवसङ्कमित्ता णं चारं चरइ तथा णं इहगयस्त्र मणूसस्स सत्तचत्तालीस जोयणसहस्सेहिं दोहि य तेवढेहिं जोयणसएहिं एक्कवीसाए व सट्टिभागेहिं जोयणस्स सूरिए चक्खुफार्स इन्बमागच्छ, थेरे णं अग्गिभूई सत्तचालीसं वासाई अगारम वसित्ता मुंडे भवित्ता अगाराओ अणगारियं पवइए ॥ सूत्रं ४७ ॥
अथ सप्तचत्वारिंशत्स्थानके किमप्युच्यते, 'जया ण'मित्यादि, इह लक्षप्रमाणस्य जम्बूद्वीपस्योभयतोऽशीत्युत्तरेशीत्युत्तरे योजनशते ३६० अपनीते सर्वाभ्यन्तरस्य सूर्यमण्डलस्य विष्कम्भो भवति ९९६४० तत्परिधिस्त्रीणि लक्षाणि पञ्चदश सहस्राणि एकोननवत्यधिकानि ३१५०८९, एतच सूर्यो मुहूर्त्तानां षष्ट्या गच्छतीति षष्टवाऽस्य भागहारे मुहूर्त्तगतिर्लभ्यते सा च पञ्च योजनसहस्राणि द्वे चैकपञ्चाशदुत्तरे योजनशते एकोनत्रिंशब्द पष्टिभागा योजनस्य
For Parts Only
~ 149~
४६-४७ समवायाध्य.
॥ ६९ ॥