________________
आगम
(०४)
[भाग-6] “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
समवाय [४५], ------------------------- ------ मूल [४५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [४५]
प्रत अनुक्रम [१२१-१२३]
AAAAAA
विक्खंभेणं प०, एवं उद्यविमाणेवि, ईसिपभारा णे पुढवी एवं चेव, धम्मे णं अरहा पणयालीस वणूई उई उपत्तेणं होत्या, मंदरस्स ण पव्वयस्स पउदिसिपि पणयालीसं २ जोयणसहस्साई अबाहाए अंतरे प०, सब्वेवि णं दिवड्डखेत्तिया नक्खत्ता पणयालीसं मुहुत्ते चंदेण सद्धिं जोगं जोइंसु वा जोइंति वा जोइस्संति वा-तिन्नेव उत्तराई पुणवसू रोहिणी विसाहा य । एएछनक्खत्ता पणयालमुहुत्तसंजोगा ॥१॥ महालियाए णं विमाणपविभत्तीए पंचमे वग्गे पणयालीसं उदेसणकाला प०॥ (सू०) ४५॥
पञ्चचत्वारिंशत्स्थानके विदं लिख्यते, 'समयखेत्तेचि कालोपलक्षितं क्षेत्रं मनुष्यक्षेत्रमित्यर्थः, 'सीमंतए गं'ति प्रथमपृथिव्यां प्रथमप्रस्तटे मध्यभागवी वृत्तो नरकेन्द्रः सीमन्तक इति । 'उडविमाणे ति सौधर्मशानयोः प्रथमप्रस्वटवर्ति चतसृणां विमानावलिकानां मध्यभागवर्ति वृत्तं विमानकेन्द्रकमुडुबिमानमिति, ईसिपम्भार'त्ति सिद्धिपृथिवी 'मंदरस्स णं पवयस्से'त्यादि सूत्रे लवणसमुद्राभ्यन्तरपरिभ्यपेक्षयान्तरं द्रष्टव्यमिति । 'सब्वेवि म'मित्यादि, चन्द्रस्य त्रिं
शन्मुहूर्तभोग्यं नक्षत्रक्षेत्र समक्षेत्रमुच्यते, तदेव सार्द्ध व्यर्द्ध द्वितीयमद्धमस्येति यर्द्धमित्येवं व्युत्पादनात् तथाविधं |क्षेत्रं येषामस्ति तानि व्यर्द्धक्षेत्रकाणि नक्षत्राणि अत एव पञ्चचत्वारिंशन्मुहूर्ताःचन्द्रेण सार्दू योगः-सम्बन्धो योजितवन्ति, 'तिन्नेव' गाहा, त्रीण्युत्तराणि उत्तराफाल्गुन्य उत्तरापाढाउत्तराभाद्रपदाश्च ॥४५॥ दिद्विवायरस पं छायालीसं माउयापया प०, भीए पं लिवीए छायालीसं माउयक्खरा प०, पमंजणस्स ण चाउकुमारिंदस्स छायालीसं भवणावाससयसहस्सा ५०॥ सूत्रं ४६ ॥
44
REarating
~148~