________________
आगम
(०४)
[भाग-6] “स्थान” – अंगसूत्र-३ (मूलं+वृत्ति:)
समवाय [४३], ------------------------------------ मलं [४३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
४५ समवायाध्य.
सुत्राक
[४३]
श्रीसमवा-18 र्भावेन चतस्रो दिश उक्ता अन्यथा एवं 'तिदिसिपिचि वाच्यं स्यात्, तत्र चैवममिलाप:-'जंबुद्दीवस्स पं दीवस्स
यांग दाहिणिलाओ चरिमंताओ दोभासस्स णं आवासपचयस्स दाहिणिल्ले चरिमंते एस णं तेयालीसं जोयणसहश्रीजमय० स्साई अवाहाए अंतरे पन्नत्ते' एवमन्यत्सूत्रद्वयं, नवरं पश्चिमायां शङ्ख आवासपर्वत उत्तरस्यां तु दकसीम इति ॥४३॥
चोयालीसं अज्झयणा इसिभासिया दियलोगचुयामासिया प०, विमलस्स णं अरहओ णं चउआलीसं पुरिसजुगाई अणुपिदि सि॥६८॥
दाई जाव प्पहीणाई, धरणस्स णं नागिंदस्स नागरण्णो चोयालीसं भवणावाससयसहस्सा प०, महालियाए णं विमाणपविभत्तीए चउत्थे वग्गे चोयालीसं उद्देसणकाला प०॥ सूत्र ४४॥
चतुश्चत्वारिंशत्स्थानकेऽपि किञ्चिलिख्यते, चतुश्चत्वारिंशत् 'इसिभासिय'ति ऋषिभाषिताध्ययनानि कालिकश्रुतविशेषभूतानि 'दियलोयचुयाभासिय'त्ति देवलोकच्युतैः ऋषिभूतैराभाषितानि देवलोकच्युताभाषितामि, कचित्पाठः 'देवलोयचुयाणं इसीणं चोयालीसं इसिभासियज्झयणाप.' 'पुरिसजुगाई ति पुरुषा:-शिष्यप्रशिष्यादिक्रमन्यव[स्थिता युगानीव-कालविशेषा इव क्रमसाधर्म्यात्पुरुषयुगानि, 'अणुपिढि'ति आनुपूर्ध्या 'अणुबन्धेण'चि पाठाम्सरे तृतीयादर्शनादनुपन्धेन-सातत्येन सिद्धानि 'जाव'त्ति करणेन 'बुद्धाई मुत्ताई अंतयडाई सबदुक्खप्पहीणाति दृश्य, 'महालियाए णं विमाणपविभत्तीए'चि चतुर्थे वर्गे चतुश्चत्वारिंशदुद्देशनकालाः प्रज्ञप्ताः ॥४४॥
समयखेते णं पणयालीस जोयणसयसहस्साई आयामविखंभेणं प०, सीमंतए णं नरए पणयालीसं जोयणसयसहस्साई आयाम
ॐ485
प्रत अनुक्रम [११९]
६८॥
~147~