________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [४२], -------------------------------- मूल [४२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्राक [४२]
तरगमनयुक्तो भवति तद्विहायोगतिनाम, प्रसनामादीन्यष्टौ प्रतीतार्थानि, तथा यतः स्थिराणा दन्ताद्यवयवानां निष्पत्तिर्भवति तत्स्थिरनाम, यतश्च प्रजिहादीनामस्थिराणां निष्पत्तिर्भवति तदस्थिरनाम, तथा शिरःप्रभृतीनां शु-
17 भानां तच्छुभनाम, पादादीनामशुभानामशुभनाम इति, शेषाणि प्रतीतानि, नवरं यदुदयाजातौ जातौ जीवदेहेषु ख्यादिलिङ्गाकारनियमो भवति तत्सूत्रधारसमानं निर्माणनामेति, 'पञ्चमछट्ठीओ समाओ'त्ति दुष्पमा एकान्तदुष्षमा | चेत्यर्थः 'पढमवीया'त्ति एकान्तदुष्पमा दुष्षमा चेति ॥ ४२ ॥ तेयालीसं कम्मविवागज्जयणा प०, पढमचउत्थपंचमासु पुढवीसु तेयालीसं निरयावाससयसहस्सा प०, जंबुद्दीवस्स णं दीवस्स पुरच्छिमिल्लाओ चरमंताओ गोथूभस्स ण आवासपवयस्स पुरच्छिमिल्ले चरमंते एस ण तेयालीस जोयणसहस्साई अवाहाए अंतरे प०, एवं चउदिसिपि दगभागे संखे दयसीमे, महालियाए णं विमाणपविभत्तीए तइये वग्गे तेयालीसं उद्देसणकाला प०॥ सूत्र ४३॥ त्रिचत्वारिंशत्स्थानकेऽपि किञ्चिलिख्यते, 'कम्मविवागज्झयण'त्ति कर्मणः-पुण्यपापात्मकस्य विपाकश्च-फलंग तत्प्रतिपादकान्यध्ययनानि कर्मविपाकाध्ययनानि, एतानि च एकादशाद्वितीयानयोः संभाव्यन्त इति । 'जंबुद्दी-12 ४वस्स ण'मित्यादि, जंबूद्वीपस्य पौरस्त्यान्तागोस्तूभपर्वतो द्विचत्वारिंशद्योजनानां सहस्राणि तद्विष्कम्भश्च सहस्रं तद|धिकाया द्वाविंशतेरल्पत्वेनाविवक्षणादेवं त्रिचत्वारिंशत्सहस्राणि भवन्तीति, एवं 'चउद्दिसिपित्ति उक्तदिगन्त
प्रत
अनुक्रम [१९८]
REauratons
नामकर्मण: द्विचत्वारिन्शत् प्रकृतयः
~146~