________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [४२. ------------------------------------ मुलं [४२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सुत्रांक
[४२]
प्रत
श्रीसमवा-तधेरपसृत्य गोस्तूभस्यावासपर्वतस्य वेलंधरनागराजसम्बन्धिनः पाश्चात्यचरमान्तः-चरमविभागो यावताऽन्तरेण भ-16 १२ सम
यांगे वति 'एस गं'ति एतदन्तरं द्विचत्वारिंशंद्योजनसहस्राणि प्रज्ञप्तं, अन्तरशब्देन विशेषोऽप्यभिधीयते इत्यत आह- वायाध्य. श्रीअभया 'अबाहाए'त्ति व्यवधानापेक्षया यदन्तरं तदित्यर्थः । 'कालोए णन्ति धातकीखण्डपरिवेष्टके कालोदाभिधाने समुद्रे वृतिः
गइनामें'त्यादि, गतिनाम यदुदयानारकादित्वेन जीवो व्यपदिश्यते, जातिनाम यदुदयादेकेन्द्रियादिर्भवति, शरी-1 ॥७॥ रनाम यदुदयादीदारिकादिशरीरं करोति, यदुदयादङ्गाना-शिरप्रभृतीनां उपाङ्गानां च-अङ्गुल्यादीनां विभागो भवति ।
तच्छरीराङ्गोपाङ्गनाम, तथा औदारिकादिशरीरपुद्गलानां पूर्वबद्धानां वध्यमानानां च सम्बन्धकारणं शरीरवन्धननाम,
तथा औदारिकादिशरीरपुदलानां गृहीतानां यदुदयाच्छरीररचना भवति तच्छरीरसवातनाम, तथाऽस्मां यतस्तथाविधदशक्तिनिमित्तभूतो रचनाविशेषो भवति तत्संहनननाम, संस्थानं समचतुरस्रादिलक्षणं यतो भवति तत्संस्थाननाम, तथा
यदुदयावर्णादिविशेषवन्ति शरीराणि भवन्ति तद्वर्णादिनाम, तथा यदुदयादगुरुलघुत्वं खशरीरस्य जीवानां भवति तद-14 गुरुलघुनाम, तथा यतोऽझावयवः प्रतिजिहिकादिरात्मोपघातको जायते तदुपघातनाम, तथा यतोऽझावयय एव
प . G ॥६७॥ विषात्मको दंष्ट्रात्वगादि परेषामुपघातको भवति तत्पराघातनाम, तथा यदुदयादन्तरालगती जीवो याति तदानुपूर्वी-1 नाम, तथा यदुदयादुच्छ्वासनिःश्वासनिष्पत्तिर्भवति तदुच्छासनाम, तथा यदुदयाजीवस्तापवच्छरीरो भवति तदातपनाम, यथाऽऽदित्यबिम्बपृथिवीकायिकानां, तथा यतोऽनुष्णोद्योतवच्छरीरो भवति तदुद्योतनाम, तथा यतः शुभे
अनुक्रम [१९८]
नामकर्मण: द्विचत्वारिन्शत् प्रकृतयः
~145