________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [३७], -------------------------------- मूल [३७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सुत्राक
[३७]
SECRETARAKAKAM
कुंथुस्स णं अरहओ सत्ततीसं गणा सत्ततीस गणहरा होत्था, हेमवयहेरपणवयाओ णं जीवाओ सत्ततीसं जोयणसहस्साई उच्च चउसत्तरे जोयणसए सोलसयएगूणवीसइभाए जोयणस्स किंचिविसेसूणाओ आयामेणं प०, सब्बासु णं विजयवेजयंतजयंतअपराजियासु रायहाणीसु पागारा सत्ततीसं सत्ततीसं जोयणाई उखु उच्चत्तेणं प०, खुड्डियाए णं विमाणपविभत्तीए पढमे वग्गे सत्ततीसं उद्देसणकाला प०, कत्तियबहुलसत्तमीए णं सूरिए सत्ततीसंगुलियं पोरिसीछायं निव्वत्तइत्ता णं चारं चरइ ॥ सूत्र ३७ ॥
सप्तत्रिंशत्स्थानकमपि व्यक्तं, नवरं कुन्थुनाथस्येह सप्तत्रिंशद्गणधरा उक्ताः आवश्यके तु त्रयस्त्रिंशत् श्रूयन्त। माइति मतान्तरं, तथा हैमवतादिजीवयोरुक्तप्रमाणसंवादगाथा-"सत्तत्तीस सहस्सा छच सया जोयणाण चउसयरा ।। हेमवयवासजीवा किंचूणा सोलस कला य ॥१॥"त्ति, कला एकोनविंशतिभागो योजनस्येति । तथा विजयादीनिक पूर्वादीनि जम्बूद्वीपद्वाराणि तन्नायकास्तन्नामानो देवास्तेषां राजधान्यस्तन्नामिका एव पूर्वादिदिक्षु इतोऽसङ्ख्येयतमे जम्बूद्वीप इति । शुद्रिकायां विमानप्रविभक्तो कालिकश्रुतविशेष, तत्र किल वहवो वर्गा-अध्ययनसमुदायात्मका भवन्ति, तत्र प्रथमे वर्गे प्रत्यध्ययनमुद्देशस्य ये कालास्त उद्देशनकाला इति । यदि चैत्रस्य पौर्णमास्यां पत्रिशदङ्गुलिका पौरुषीच्छाया भवति तदा वैशाखस्स कृष्णसप्तम्यामङ्गुलस्य वृद्धिं गतत्वात्सप्तत्रिंशदङ्गुलिका भवतीति ३७ । पासस्स गं अरहओ पुरिसादाणीयस्स अहतीसं अजिआसाहस्सीओ उक्कोसिया अजियासंपया होत्या, हेमवयएरण्णवईयाणं
जीवाणं धपिढे अहतीसं जोयणसहस्साई सत्त य चत्ताले जोयणसए दस एगूणवीसहभागे जोयणस्स किंचिविसेसूणा परि
प्रत
अनुक्रम [११३]
~140~