________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [३८]. ------------------------------------ मुलं [३८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सुत्राक
इचिः
[३८]
प्रत
||३७-३८सश्रीसमवाक्खेवेणं प०, अत्थस्स णं पन्वयरण्णो वितिए कंडे अद्वतीस जोयणसहस्साई उड्डे उच्चत्तेणं होत्था, खुड़ियाए णं विमाणपवि
|मवायाध्य भत्तीए बितिए वग्गे अद्भुतीसं उद्देसणकाला प० ॥ सूत्रं ३८॥ यांग श्रीअमय० अष्टत्रिंशत्स्थानकं व्यक्तमेव, नवरं 'धणुपिटुंति जम्बूद्वीपलक्षणवृत्तक्षेत्रस्य हैमवतैरण्यवताभ्यां द्वितीयषष्ठवर्षा
भ्यामवच्छिन्नस्यारोपितज्याधनुःपृष्ठाकारे परिधिखण्डे धनुःपृष्ठे इव धनुःपृष्ठे उच्यते तत्पर्यन्तभूते ऋजुप्रदेशपट्टी SIतु जीचे इव जीवे इति, एतत्सूत्रसंवादिगाथाई "चत्ताली सत्त सया अडतीस सहस्स दस कला य धणु" ति।
तथा 'अत्थस्स'त्ति अस्तो-मेरुयंतस्तेनान्तरितो रविरस्तं गत इति व्यपदिश्यते तस्य पर्वतराजस्य-गिरिप्रधानस्य द्वितीयं काण्डं-विभागोऽष्टत्रिंशद्योजनसहस्राण्युचवेन भवतीति, मतान्तरेण तु त्रिपष्टिः सहस्राणि, यदाह-"मेरुस्स तिन्नि कंडा पुढयोवलवहरसकरा पढौ । रयए य जायसवे अंके फलिहे य धीयं तु ॥१॥ एकागारं तइयं तं पुण जंबू-I णयमय होइ । जोयणसहस्स पढम बाहलेणं च वितीयं तु ॥२ ॥ तेवद्विसहस्साई तइयं छत्तीस जोयणसहस्सा। मेरुस्मुवरि चूला उषिद्धा जोयणदुवीसं ॥३॥ [मेरोस्त्रीणि काण्डानि पृथ्व्युपलवनशर्करामयं प्रथमं । राजतं जात
रूपं आइक स्फाटिकं च द्वितीयं ॥१॥ एकाकारं तृतीयं तत् पुनर्जाम्बूनदमयं भवति । योजनसहस्रं प्रथम बाह-IM॥६५॥ ४ाल्येन द्वितीयं तु ॥२॥ त्रिषष्टिः सहस्राणि तृतीयं पत्रिंशत् सहस्राणि । मेरोरुपरि चूला उद्विदा योजनानि
चत्वारिंशत् ॥३॥] ॥३८॥
अनुक्रम [११४]
~141