________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [३५], ----------------------------------- मूल [३५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सुत्रांक
प्रत
श्रीसमवा-वर्तुला ये समुद्का-भाजनविशेपास्तेषु 'जिणसकहाओं'त्ति जिनसक्थीनितीर्थकराणां मनुजलोकनितानां सक्थीनि- ३६ सम
यांग | अस्थीनि प्रज्ञप्तानीति । 'वितियचउत्थी'त्यादि द्वितीयपृथिव्यां पञ्चविंशतिर्नरकलक्षाणि चतुझं तु दशेति पञ्चत्रि- वायाध्य. श्रीअभय शतानीति ॥ ३५॥ वृत्तिः
छत्तीसं उत्तरज्झयणा प० त०-विणयसुर्य १ परीसहो २ चाउरंगिज ३ असंखयं ४ अकाममरणिजं ५ पुरिसविजा ६ उरम्भिनं ७ काविलियं ८ नमिपव्वजा ९ दुमपत्तयं १० बहुसुयपूजा ११ हरिएसिजं १२ चित्तसंभूयं १३ उसुयारिजं १४ सभिक्खुगं १५ समाहिठाणाई १६ पावसमणिनं १७ संजइज १८ मियचारिया १९ अणाहपव्यन्जा २० समुद्दपालिज २१ रहनेमिचं २२ गोयमकेसिज २३ समितीओ २४ जन्नतिजं २५ सामायारी २६ खलुंकिज २७ मोक्खमग्गगई २८ अप्पमाओ २९ तवोमग्गो ३० चरणविही ३१ पमायठाणाई ३२ कम्मपयडी ३३ लेसज्झयण ३४ अणगारमग्गे ३५ जीवाजीवविभत्ती य ३६, चमरस्स ण असुरिंदस्स असुररण्णो सभा सुहम्मा छत्तीसं जोयणाई उहूं उच्चत्तेणं होत्था, समणस्स णं भगवओ महावीरस्स छत्तीसं अजाणं साहस्सीओ होत्था, चेत्तासोएसु णं मासेसु सइ छत्तीसंगुलियं सरिए पोरिसीछायं निव्वत्तइ ॥ सूत्र ३६॥ पदात्रिंशत्स्थानकं स्पष्टमेव, नवरं चैत्राश्वयुजोर्मासयोः सकूद-एकदा पूर्णिमायामिति व्यवहारो निश्चयतस्तु मेषसत्रा-18|
का॥६४॥ दिन्तिदिने तुलासङ्क्रान्तिदिने चेत्यर्थः । पत्रिंशदङ्गुलिका पदत्रयमानां, आह च-"चेत्तासोएसु मासेसु, तिपया होइ ।
|पोरिसी"ति [चैत्राश्वयुजोर्मासयोस्निपदा पौरुषी भवति ] ॥ ३६ ॥
अनुक्रम [१११]
~139~