________________
आगम (०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [३०], ------------------------- ----- मूल [३०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[३०]
प्रत अनुक्रम [६४-९९]
श्रीसमवा- महामोहं प्रकरोतीति द्वादशम् १२॥ यं राजानं राजामात्यादिकं वा निश्रितं-आश्रितं उद्बहते-जीविकालामेना
यांग ात्मानं धारयति, कथं ?-यशसा तस्य राजादेः सत्कोऽयमिति प्रसिया अभिगमनेन वा-सेवया आश्रितराजादेसलचायाध्य. भीअभय निर्वाहकारणस्य राजादेलुभ्यति 'वित्' द्रव्ये यः स महामोहं प्रकरोतीति त्रयोदशं १३ । 'ईश्वरेण' प्रभुणा 'अदुवा वृत्तिः
अथवा 'ग्रामेण' जनसमूहेन अनीश्वर ईश्वरीकृतः तस्य पूर्वावस्थायामनीश्वरस्य सम्प्रगृहीतस्य पुरस्कृतस्य प्रभ्वादिना । ॥५३॥ श्रीः-लक्ष्मीरतुला-असाधारणा आगता-प्राप्ता अतुलं वा यथा भवतीत्येवं श्रीः समागता आगतश्रीकश्च प्रभ्वायुपकार-IN
कविषये ईर्ष्यादोषेणाविष्टो-युक्तः कलुषेण-द्वेषलोभादिलक्षणपापेनाविलं-गड्डुलमाकुलं वा चेतो यस्य स तथा यो-16 अन्तरायं-व्यवच्छेदं जीवितश्रीभोगानां 'चेतयते' करोति प्रभुत्वादेरसी महामोहं प्रकरोतीति चतुर्दशं १४ । 'सपी नागी यथा 'अण्डउर्ड' अण्डककूटं खकीयमण्डकसमूहमित्यर्थः, अण्डस्य वा पुर्ट-सम्बन्धदलद्वयरूपं हिनस्ति, एवं भत्तार-पोषयितारं यो विहिनस्ति सेनापति राजानं प्रशास्तार-अमात्य धर्मपाठकं वा स महामोरं प्रकरोतीति, तन्मरणे || बहुजनदुःस्थता भवतीति पश्चदशं १५। यो नायकं वा-प्रभु राष्ट्रस्य राष्ट्रमहत्तरादिकमिति भावः, तथा 'नेतारं प्रवर्तयितारं प्रयोजनेषु निगमस्स-वाणिजकसमूहस्य, कं ?-वेष्ठिनं श्रीदेवताक्तिपट्टबद्धं, किंभूतं ?-'बहुरवं' भूरिशब्दं ॥५३ प्रचुरयशसमित्यर्थः हत्वा महामोहं प्रकुरुत इति षोडशं १६ । 'बहुजनस्य' पञ्चषादीनां लोकानां 'नेतारं नायक द्विीप इव द्वीपः-संसारसागरगतानामाश्वासस्थानं अथवा दीप इव दीपोऽज्ञानान्धकारातबुद्धिरष्टिप्रसराणां शरीरिणां ।
मोहनीय-स्थानानाम् त्रिंशत् भेदानाम् व्याख्याः
~117~