________________
आगम
(०४)
[भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:)
समवाय [३०], ------------------------- ----- मूल [३०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्राक
[३०]
12-%AE%%9544
क्यानि वा भापते 'अक्षीणझन्झः' अनुपरतकलहः यः स इति गम्यते, महामोहं प्रकरोतीति नवमं ९ । अनायका-अविद्यमाननायको राजा तस्य नयवान्-नीतिमानमात्यः स तस्यैव राज्ञो 'दारान्' कलत्रं द्वारं वा-अर्थागमस्थोपायं ध्वंसयित्वा भोगभोगान् विदारयतीति सम्बन्धः, किं कृत्वा ?-'विपुलं' प्रचुरमित्यर्थः, 'विक्षोभ्य' सामन्तादिपरिकरभेदेन संक्षोभ्य नायकं तस्य क्षोभं जनयित्वेत्यर्थः, 'कृत्वा' विधाय णमित्यलकारे प्रतिवाचं-अनधिकारिणं दारेभ्योगिमद्वारेभ्यो वा, दारान् राज्यं वा स्वयमधिष्ठायेत्यर्थः १०॥ तथा 'उपकसन्तमपि' समीपमागच्छन्तमपि, सर्वखापहारे कृते । प्राभृतेनानुलोमैः करुणैश्च बचनैरनुकूलयितुमुपस्थितमित्यर्थः, झम्पयित्वा-अनिष्टवचनावकाशं कृत्वा प्रतिलोमाभिः
तस्य प्रतिकूलाभिर्वाग्भिः-वचनैरेतादृशस्तादृशस्त्वमित्यादिभिरित्यर्थः, 'भोगभोगान्' विशिष्टान् शब्दादीन् विदारहै यति योऽसौ महामोहं प्रकरोतीति दशमं १० । अकुमारभूतः अकुमारब्रह्मचारी सन् यः कश्चित् कुमारभूतोऽहं //
कुमारब्रह्मचारी अहमिति वदति, अथ च स्त्रीषु गृद्धो-वशकश्च स्त्रीणामेवायत्त इत्यर्थः, अथवा 'वसति' आस्ते स महामोहं प्रकरोतीत्येकादशं ११ । अब्रह्मचारी मैथुनादनिवृत्तो यः कश्चित्तत्काल एवासेव्यावसचर्यं ब्रह्मचारी सा-18 |म्प्रतमहमित्यतिधूर्ततया परप्रवञ्चनाय वदति, तथा य एवमशोभावहं सतामनादेयं भणन् गर्दभ इव गवां मध्ये विखरं न वृषभवन्मनोज नदति-मुञ्चति नई-नादं शब्दमित्यर्थः, तथा य एवं भणन्नात्मनोऽहितो-न हितकारी बालोमूढो मायामृषा बहुश:-अनृतं प्रभूतं भाषते, यश्चैवं निन्दितं भापते, कया ?-खीविषयगृया हेतुभूतया स इत्थंभूतो
प्रत अनुक्रम [६४-९९]
KHARKHAKE+
SAREauratondiNL
मोहनीय-स्थानानाम् त्रिंशत् भेदानाम् व्याख्या:
~116