SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ आगम (०४) [भाग-७] “समवाय" - अंगसूत्र-४ (मूलं+वृत्ति:) समवाय [३०], ------------------------------------ मुलं [३०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.आगमसूत्र- [०४] अंगसूत्र- [०४] “समवाय" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [३०] प्रत अनुक्रम [६४-९९] श्रीसमवा- शिरसि यः प्रहन्ति-खङ्गमुद्रादिना प्रहरति प्राणिनमिति गम्यते, किंभूते खभावतः शिरसि ?-'उत्तमाझे' सर्वावय-11३० समयांगे वानां प्रधानावयवे तद्विधातेऽवश्यं मरणात् चेतसा-सक्लिष्टेन मनसा न यथाकथञ्चिदित्यर्थः तथा विभज्य मस्तकंचायाध्य. श्रीअभय प्रकृष्टप्रहारदानेन स्फोटयति-विदारयति ग्रीवादिकं कायमपीति गम्यते, स इत्यस्य गम्यमानत्वात् महामोहं प्रकरो-15 धृत्तिः तीति पञ्चमं ५ । पौनःपुन्येन प्रणिधिना-मायया यथा वाणिजकादिवेषं विधाय गलकर्त्तकाः पथि गच्छता सह ॥५२॥ गत्वा विजने मारयति तथा हत्वा-विनाश्य इति गम्यते उपहसेत् आनन्दातिरेकात् 'जन' मूर्खलोकं हन्यमानं, ४ केन हत्वा ?-'फलेन' योगभावितेन मातलिङ्गादिना 'अदुवा' अथवा दण्डेन प्रसिद्धेन स इति गम्यते, महामोहं।। दिप्रकरोतीति पष्ठम् ६ । 'गूढाचारी' प्रच्छन्नानाचारवान् निगृहयेत-गोपयेत्, खकीयं प्रच्छन्नं दुष्टमाचारं तथा मायां परकीयां मायया खकीयया छादयेत्-जयेत् , यथा शकुनिमारकाश्छदैरात्मानमावृत्य शकुनीन् गृहन्तः खकीयमायया | शकुनिमायां छादयन्ति, तथा असत्यवादी 'निहवी' अपलापका स्वकीयाया मूलगुणोत्तरगुणप्रतिसेवायाः सूत्रार्थयोवों म-12 हामोहं प्रकरोतीति सप्तमं ७॥ध्वंसयति-छायया भ्रंशयति इति यः पुरुषोऽभूतेन-असद्भतेन, कं?-अकर्मक-अविद्यमान-18 दुश्चेष्टितं आत्मकर्मणा-आत्मकृतऋषिघातादिना दुष्टव्यापारेण 'अदुवा' अथवा यदन्येन कृतं तदाश्रित्य परस्य समक्षमेवं | ॥५२॥ त्वमकारितन्महापापमिति वदति, वदिक्रियायाः गम्यमानत्वात्स इत्यस्यापि गम्यमानत्वात् महामोहं प्रकरोतीत्यष्टमं दाजानानः यथा अनृतमेतत्परिषदः-सभायां बहुजनमध्ये इत्यर्थः, सत्यामपाणि-किश्चित्सवानि बहसत्यानि वस्तूनि वा +5%%*ॐॐॐ मोहनीय-स्थानानाम् त्रिंशत् भेदानाम् व्याख्या: ~115
SR No.035007
Book TitleSavruttik Aagam Sootraani 1 Part 07 Samvay Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages338
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size72 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy