SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ आगम (०३) [भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [9], उद्देशक [२], मूलं [४४०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४४० दीप भीखाना- आमपाँषध्यादिका सम्पत्, तद्यथा-आमपौषधिविएडोषधिः खेलौषधि(जल्लौषधि)जलो-मलः सवौषधिः आसीविषत्वं स्थाना. ||-शापानुग्रहसामर्थ्यमित्यर्थः आकाशगामित्वमक्षीणमहानसिकत्वं वैक्रियकरणमाहारकत्वं तेजोनिसर्जनं पुलाकत्वं क्षी- उद्देशः२ वृत्तिः राश्रवत्वं मध्वाश्नवत्वं सर्पिराश्रवत्वं कोष्ठबुद्धिता बीजबुद्धिता पदानुसारिता सम्भिन्नश्रोतृत्वं-युगपत्सर्वशब्दश्राविते॥३३२॥ त्यर्थः पूर्वधरता अवधिज्ञानं मनःपर्यायज्ञानं केवलज्ञानं अर्हत्ता गणधरता चक्रवर्तिता बलदेवता वासुदेवता चेत्येव-13 मणहेतवः मादिका, उक्तं च-"उदयखयखओवसमोवसमसमुत्था बहुप्पगाराओ। एवं परिणामवसा लद्धीओ होति जीवाणं ऋद्धिमन्तः ॥१॥" इति, [उदयक्षयक्षयोपशमोपशमसमुत्था बहुप्रकाराः परिणामवशाजीवानां लन्धय एवं भवन्ति ॥१॥] सू०४३९तदेवंरुपा प्रचुरा-प्रशस्ता अतिशायिनी वा ऋद्धिविद्यते येषां ते ऋद्धिमन्तः भाविता-सद्धासनया वासितः आत्मा ४४० यस्ते भावितात्मानोऽनगारा इति, एतेषां च ऋद्धिमत्त्वमामपौषध्यादिभिरहंदादीनां तु चतुर्णी यथासम्भवमामर्पोपध्या| दिनाऽहंवादिना चेति ॥ पञ्चमस्थानकस्य विवरणतो द्वितीयोद्देशकः समाप्त इति । उको द्वितीयोद्देशकः, साम्प्रतं तृतीय आरभ्यते, अस्य चायमभिसम्बन्धः-अनन्तरोद्देशके जीवधर्माःप्रायः प्ररू-ल |पिताः, इह स्पजीवजीवधमों उच्यन्ते, इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् पंच अस्विकाया पं० २०-धम्मत्थिकाते अधम्मस्थिकाते आगासस्थिकाते जीवस्थिकाते पोपालस्थिकाए, धम्मस्टिकाए ॥३३२॥ अवन्ने अगंधे अरसे अफासे अरूवी अजीवे सासए अवट्ठिए लोगदम्वे,से समासओ पंचविधे पं० त०-दबओ खित्तो अनुक्रम [४७८] CHAR wwwwjanmalay अत्र पंचम स्थानस्य द्वितीयो उद्देशकः परिसमाप्त: अथ पंचम स्थानस्य तृतीयो उद्देशक: आरब्ध: ~97
SR No.035006
Book TitleSavruttik Aagam Sootraani 1 Part 06 Sthan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages494
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy