________________
आगम
(०३)
प्रत
सूत्रांक
[ ४४१]
दीप
अनुक्रम
[४७९]
[भाग-6] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:)
स्थान [५], उद्देशक [३], मूलं [४४१] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र [०३], अंग सूत्र [०३]
Education
कालओ भावओ गुणओ, दव्बओ णं धम्मत्थिकाए एगं दव्वं खेत्ततो लोगपमाणमेचे कालओ ण कवाति णासी न कमाइ न भवति ण कयाइ ण भविस्सइत्ति भुविं भवति व भविस्सति व धुवे णितिते सासते अक्खए अब्बते अबट्टिते जिथे भावतो अपने अगंधे अरसे अफासे गुणतो गमणगुणे य १, अधम्मस्थिकाए अपने एवं चेव, णवरं गुणतो ठाणगुणो २, आगासत्यिका अवने एवं चैव वरं खेत्तओ लोगा लोगपमाणमित्ते गुणतो अवगाह्णागुणे, सेसं तं चैव ३, जीवत्थिकाए णं अवन्ने एवं चेव, णवरं दव्वओ णं जीवस्थिगते अनंताई दुब्वाई, जरूवि जीवे सासते, गुणतो उबओगगुणे सेसं तं चैव ४, पोग्गलत्थिगाते पंचबने पंचरसे दुग्गगंधे अगुफासे रुबी अजीवे सासते अवद्विते जाव दव्वओ णं पोगafत्यकार अनंता दुबाई खेतओ लोगपमाणमेत्ते कालतो ण कयाइ णासि जाव मिथे भावतो बन्नमंते गंधमंते रसमंते फासमंते, गुणतो गहणगुणे ( सू० ४४१) पंच गतीतो पं० [सं० निरयगती तिरियगती मणुवगती देवगती सि. द्विगती ( सू० ४४२ )
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
'पंच'त्यादि, अस्य चायमभिसम्बन्धः - अनन्तरसूत्रे जीवास्तिकायविशेषा ऋद्धिमन्त उक्ताः इह वसवेयानन्तप्रदेशलक्षणऋद्धिमन्तः समस्तास्तिकाया उच्यन्त इत्येवंसम्बन्धस्यास्य व्याख्या प्रथमाध्ययनवदनुसर्त्तव्या, नवरं धर्मास्तिकायादयः किमर्थमित्थमेवोपम्यस्यंत इति, उच्यते, धर्मास्तिकायादिपदस्य माङ्गलिकत्वात् प्रथमं धर्मास्तिकायोपन्यासः पुनर्द्धर्मास्तिकायप्रतिपक्षत्वादधर्मास्तिकायस्य पुनस्तदाधारत्वादाकाशास्तिकायस्य पुनस्तदाधेयत्वाज्जीवास्तिकायस्य पुनस्तदुपग्राहकत्वात् पुङ्गलास्तिकायस्येति, धर्मास्तिकायादीनां क्रमेण स्वरूपमाह - 'धम्मत्थिकाएं त्यादि वर्णगन्धरसस्पर्शप्रतिषेधाद्
For Personal & Private Use Only
~98~