________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [५], उद्देशक [२], मूलं [४३८] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[४३८] दीप अनुक्रम [४७६]
श्रीस्थाना-दय होइ एमेव । सुत्तं पुण कारणियं भिक्खुस्सवि कारणेऽणुन्ना ॥ ३ ॥ विजाणं परिवाडि पब्वे पव्वे करति आयरिया। ट्रस्थाना
सूत्र- दिहतो महपाणे अन्तो बाहिं च वसहीए ॥४॥" इति, [जनरहिते तद्भावोपयोगेन कर्मादिना संयमभेदः । मया मर्यादा देशः२ वृत्तिः लंधितेति निर्वेदाद्वैहायसादि ॥१॥ यद्यपि च निर्गतभावस्तथापि सोऽन्यैः। रक्ष्यते वंशसमुदाये छिन्नोऽपि वेणुने प्रा- आचार्यस्य
मोति महीं ॥ २॥ विष्वक् वसतो दात् गण्याचार्ययोर्भवत्येवमेव । सूत्रं पुनः कारणिक भिक्षोरपि कारणेऽनुज्ञा ॥३॥ गणनिर्गमः ॥३३१॥
|आचार्याः पर्वणि पर्वणि विद्यानां परिपाटी कुर्वन्ति । दृष्टान्तो महाप्राणेन अन्तर्बहिश्च वसत्याः॥४॥] आचार्यस्य । ऋद्धिमगणे अतिशया उक्ताः, अधुना तस्यैवातिशयविपर्ययभूतानि गणान्निर्गमनकारणान्याह
न्तः पंचहिं ठाणेहिं आयरियतवज्झायस्स गणावकमणे पं० ०-आयरियउवज्झाए गणसि आणं वा धारणं वा नो सम्म
सू०४३९पउँजित्ता भवति ५ आयरियडवज्झाए गणंसि अधारायणियाते कितिकम्मं वेणइयं णो सम्म पढजित्ता भवति २ आ
४४० यरियउवज्माते गणंसि जे सुयपज्जवजाते धारिति ते काले नो सम्ममणुपवादेत्ता भवति ३ आयरियउवमाए, गणंसि सगणिताते वा परगणियाते वा निम्गंधीते पहिलेसे भवति ४ मित्ते णातीगणे वा से गणातो अवकमेजा तेसिं संगहोवग्गहट्टयाते गणावकमणे पन्नते ५ (सू०४३९) पंचविहा इडीमंता मणुस्सा पं० २०-अरहता चकवट्टी बलदेवा
वासुदेवा भावियप्पाणो अणगारा (सू०४४०) पंचमट्ठाणस्स विडओ उहेसो॥ 'पंचहीं'त्यादि सुगम, नवरं आचार्योपाध्यायस्य आचार्योपाध्याययोर्वा गणाद्-गच्छात् अपक्रमण-निर्गमो गणाप- ॥३३१॥ क्रमण आचार्योपाध्यायो 'गणे' गच्छविषये 'आज्ञावा' योगेषु प्रवर्तनलक्षणां धारणांवा-विधेयेषु निवर्तनलक्षणां, 'नों
MERucaturintiational
~95