________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [५], उद्देशक [२], मूलं [४३८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक
[४३८]
दीप अनुक्रम [४७६]
मनाणा जह नो अडति, चोसीसबुद्धाइसया जिणिंदा । एवं गणी अट्टगुणोववेओ, सत्था व नो हिंडइ इडिमं तु [चतुस्त्रिंशदुद्धातिशया जिनेन्द्रा यथा न भिक्षामटन्ति एवमष्टगुणोपपेतो गण्यपि शास्ता इव ऋद्धिमानो हिंडते ॥१॥] दोषास्त्वमी-"भारेण वेदणा वा हिंडते उच्चनीयसासो वा । आइयणछडणाई (प्रचुरपानकादेरापानादौ छोदयो>IX गेलने पोरिसीभंगोशा" इति, भारेण वेदना हिंडमाने उच्चनीचश्वासोवा। आदानेपानकच्छादनाचा ग्लानखे पौरुषीभगश्च ॥१॥] एवमादयोऽनेके दोषा व्यवहारभाष्योक्ताः समवसेयाः, एते च सामान्यसाधोरपि प्रायः समानास्तथापि गच्छस्य तीर्थस्य वा महोपकारित्वेन रक्षणीयत्वेनाचार्यस्थायमतिशय उक्तः, उक्तं च "जेण कुलं आयत्तं तं पुरिसर आयरेण रक्खिज्जा । नहु तुंबंमि विणढे अरया साहारवा होति ॥१॥" ति [यस्यायत्तं कुलं तं पुरुषं आदरेण रक्षयेत् नेमो विनष्टायां साधारका अरका नैव भवन्ति ॥१॥] तृतीयः, तथा अन्तरुपाश्रय एका चासो रात्रिश्चेत्येकरात्रं
तद्वा द्वयो राज्योः समाहारो द्विरानं तद्वा, विद्यादिसाधनार्थमेकाकी एकान्ते वसन्नातिकामति, तत्र तस्य वक्ष्यमाणदो-IN Rषासम्भवाद्, अन्यस्य तु तद्भावादिति चतुर्थः, एवं पञ्चमोऽपि, भावार्थश्चायमनयोः-अन्तरुपाश्रयस्य वक्षारके विष्वबाम्बसति बहिर्वोपाश्रयस्य शून्यगृहादिषु वसति यदि तदा असामाचारी, दोषाश्चैते-पुवेदोषयोगेन जनरहिते हस्तकर्मादि
करणेन संयमे भेदो भवति, मर्यादा मया लडिन्तेति निर्वेदेन वैहायसादिमरणं च प्रतिपद्यत इति, इह गाथा-"तम्भावुवओगेणं रहिए कंमादि संजमे भेदो। मेरा व लंघिया मे वेहाणसमादि निव्वेया ॥१॥ जइविय निग्गयभावो तहावि रक्खिजइ स अन्नेहिं । वंसकडिल्लेवि छिन्नोऽवि वेणुओ पावए न महिं ॥२॥ वीसु बसओ दप्पा गणियायरिए
आचार्य-उपाध्यायस्य अतिशया:
~94~