________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [9], उद्देशक [२], मूलं [४३८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
बीखाना-
सूत्रचित
354
सूत्रांक
॥३०॥
[४३८]
दीप अनुक्रम [४७६]
नस्य निरवयवत्वं कुर्वन् शौचभावेन वेति, अथवा सकृद्विवेचनं बहुशो विशोधन, उक्तंच-"सब्यस्स छडण विगिंधणा उd ५ स्थाना पुयपादहत्थलग्गस्स । फुसणधुवणा विसोहण सई च बहुसो य नाणतं ॥१॥" इति, [पुतपादहस्तलग्नस्थ सर्वस्य त्य-1 उद्देशः२ जनं विवेचनं स्पर्शने धावनं विशोधनं सकृद्धहुशश्चेति नानात्वं ॥१॥] नातिक्रामति, इह च भावार्थ एवं-आचार्यों आचार्या नोत्सर्गतो विचारभूमि गच्छति दोषसम्भवात् , तथाहि-श्रुतवानयमित्यादिगुणसः पूर्व वीथिषु वणिजो बहुमानादभ्यु-18 तिशेषाः स्थानादि कृतवन्तस्ततो विचारभूमी सकृद्विर्याचार्यस्य गमने आलस्यात्तन्न कुर्वन्ति पराशुखाश्च भवन्ति, एतचेतरे दृष्यासू०४३८ |शतन्ते यदुतायमिदानी पतितो वणिजानामभ्युत्थानाधकरणादित्ये मिच्यात्वगममादयो दोषाः, उक्तं च-"स्य तवस्सि परिवारवं च वणियंतरावणुहाणे। (अंतरापणो वीथी>, दुट्टाणनिष्णममि य (द्विनिर्गमे>हाणी य (विनयख> परंमुहाऽवतो ॥१॥" [श्रुतवांस्तपस्वी परिवारवांश्चेति वणिजोऽन्तरापणे उत्थाने (प्रायतिषत) द्विनिर्गमे च हानिर्विनयस्य 3 |पराधुखेऽवर्णः॥१॥][अवों नूनं द्वि(फ इति> "गुणवंत जतो पणिया पूइंतऽन्ने विसनया संमि । पडिओत्ति | अणुट्ठाणे (अनुत्थाने > दुषिहनियत्ती अभिमुहाणं ॥१॥" [यतो वणिजो गुणवतः पूजयन्ति अन्यानऽपि च संज्ञार्थं | यातः पतित इत्यनुत्थानेऽभिमुखानां निवृत्तिद्धिविधा ॥१॥](श्रावकत्वमनजितत्वाभ्यां निवृत्तिरिति > तथा मत्स| रिभ्यः सकाशान्मरणबन्धनापभ्राजनादयोऽन्येऽपि व्यवहारभाष्यादवगन्तव्या इति द्वितीयोऽतिशयः, तथा प्रभुःसमर्थः इच्छा-अभिलाषो वैयावृत्त्यकरणे यदि भवेत्तदा वैयावृत्य-भक्तपानगवेषणग्रहणतः साधुभ्यो दानलक्षणं कुर्यात्,8॥३३०॥ अधेच्छा-अभिलाषस्तदकरणे तन्न कुर्यादिति, भावार्थस्त्वयं-आचार्यस्य भिक्षाभ्रमणं न कल्पते, यतोऽवाचि-"उप्प-3
For
Pro
आचार्य-उपाध्यायस्य अतिशया:
~93~