________________
आगम
(०३)
प्रत
सूत्रांक [४३८ ]
दीप
अनुक्रम [४७६ ]
[भाग-6] “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:) स्थान [५], उद्देशक [२] मूलं [४३८] पूज्य आगमोद्धारक श्री संशोधितः मुनि दीपरत्नसागरेण संकलित....आगमसूत्र [०३], अंग सूत्र [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
Education
अच्छंति मुहत्सगं थेरति । [ अतिपातिकेऽस्थिरे बहिर्मुहर्त्तकं तिष्ठन्ति स्थविराः ॥] अल्पार्थके सप्ततालमानं (अतिपातितोsस्थिरः, ततो वसतौ प्रविशेत् कः केन चास्य पादौ प्रमार्जयतीत्युच्यते--"अभिग्गहियस्स असई तस्सेव रओहरेण अन्नयरो” । ( तस्यैवेत्याचार्यस्यैव > पाउंछणुन्निएण व पुंछइ उ अणन्नभुत्तेणं ॥ १ ॥” ति । [ अभिग्रहिकस्यासति तस्यैव रजोहरणेनान्यतरः । पादपोंछनेनौर्णिकेन वा पुंछति वनन्यभुक्तेन ॥ १ ॥ ] वसतेरन्तः प्रविष्टस्य चायं विधिःविपुलायां वसतावपरिभोगस्थाने सङ्कटायां चात्मसंस्तारकावकाशे उपविष्टस्य पादौ प्रमार्जनीयौ, अभ्यस्यापि गणावच्छेदकादेरयमेव विधिः केवलमन्यो बहिश्चिरतरं तिष्ठतीति, उक्तं च--"विपुलाए अपरिभोगे अत्तणओवासए व बेहस्स एमेव य भिक्खुस्सवि नवरं बाहिं चिरयरं तु ॥ १ ॥ " [ विपुलायामपरिभोगे आत्मनोऽवकाशे बोपविष्टस्य । एवमेव भिक्षोरपि नवरं वहिश्चिरतरमेव ॥ १ ॥ ] एतावानेव चायमतिशयो यदसौ न चिरं बहिरास्ते, अथ चिरं तिष्ठतः के दोषा इति ?, उच्यते " तण्डुण्डभावियस्सा ( सुकुमाराचार्यस्य > पडिच्छमाणस्स [ बहिस्तात् > मुच्छमाईया । खाइयणगि ठाणे [ प्रचुरद्रवपाने ग्लानत्वे सुत्तत्थविराहणा चेव ॥ १ ॥" इत्यादि, [तृषोष्णभावितस्य प्रतीच्छतः मूर्छादिकाः । प्रचुरचपाने ग्लानत्वं सूत्रार्थविराधना चैव ॥ १ ॥ ] शेषसाधवस्तु चिरमपि वहिस्तिष्ठन्ति न च दोषाः स्युः, जितश्रमस्वाद्, आह च - "दसविहवेयावचे सग्गाम बहिं च निञ्चवायामो। सीउण्हसहा भिक्खू ण य हाणी वायणाईया || १ ||” [ दशविधवैयावृत्ये स्वग्रामे बहिर्वा नित्यं व्यायामः । शीतोष्णसहा भिक्षवो न च हानिर्वाचनादिकाः ॥ १ ॥ ] इत्येकोइतिशयः, तथाऽन्तः-मध्ये उपाश्रयस्य उच्चारं पुरीषं प्रश्नवणं-मूत्रं विवेचयन्- सबै परिष्ठापयन् विशोधयन् पादादिल
आचार्य उपाध्यायस्य अतिशया:
For Personal Private Only
~92~