________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [9], उद्देशक [२], मूलं [४३७] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
वृत्ति
सूत्रांक [४३७] दीप अनुक्रम [४७५]
श्रीस्थाना- द्वावपि ॥२॥] इति तृतीयं, तथा नावं 'आरुहमाणेत्ति आरोहयन् 'ओरुहमाणे ति अवरोहयन्नुत्तारयन्नित्यर्थों ५ स्थाना०
नातिक्रामतीति चतुर्थ, तथा क्षिप्तं-नष्टं रागभयापमानैश्चित्तं यस्याः सा क्षिप्तचित्ता सां वा, उक्तं च-"रागेण वा भ- उद्देशः२
एण वा अहवा अवमाणिया महंतेणं । एतेहिं खित्तचित्त"त्ति [रागेण वा भयेन वाऽथवा महताऽपमानिता एतैःनिन्थ्य॥३२८॥
| क्षिप्तचित्ता ॥] तथा हप्तं सन्मानात् दर्पयश्चित्तं यस्याः सा हप्तचित्ता तां चा, उक्तं च-"इति एस असंमाणा खित्तो लावलम्बहे. सम्माणओ भवे दित्तो । अग्गीव इंधणेणं दिप्पड चित्तं इमेहिं तु ॥१॥ लाभमएण व मत्तो अहवा जेऊण दुजयं स-1 तवः
"ति ।[इत्येषोऽसन्मानाक्षिप्तः सन्मानाद्भवेदप्तः। अग्निरिवेन्धनदृष्यति चित्तमेभिरेव ॥१॥ लाभमदेन वा मसः अथवा सू०४३६. |जित्वा दुर्जेयं शत्रु ॥] यक्षेण-देवेन आविष्टा-अधिष्ठिता यक्षाविष्टा तां वा, अत्रोक्तम्-"पुष्वभषवेरिएणं अहवा रागेणी ४३७
रागिया संती । एएहि जक्खाह"त्ति [पूर्वभववैरिणाऽथवा रागेण रागवती सती । एतैर्यक्षाविष्टा ॥] उन्माद-उन्म-17 |त्तता प्राप्ता उन्मादप्राप्ता तां वा, अत्राप्युक्तम्-"उम्माओ खलु दुविहो जक्खाएसो य मोहणिजो य । जक्खाएसो वुत्तो मोहेण इमं तु वोच्छामि ॥१॥ सवंर्ग दहणं उम्माओ अहव पित्तमुच्छाए"त्ति, [वन्मादः खलु द्विविधा यक्षा-13
वेशश्च मोहनीयश्च । यक्षावेश उक्को मोहेनेनं तु वक्ष्यामि ॥शा रूपमंगं च दृष्ट्वा उन्मादोऽधवा पिसमूच्या ॥] उपसर्ग-1 ४ उपद्रवं प्राप्ता उपसर्गप्राप्ता तां वा, इहाप्युक्तम्-"तिविहे य उवस्सग्गे दिब्वे माणुस्सए तिरिक्खे य । दिब्वे य पुच्चआभणिए माणुस्से आभिओगे य ॥१॥ विजाए मंतेण य चुन्नेण व जोइया अणप्पवसा" इति [विविधाश्योपसगोंः दिव्या|| मानुष्यासरखश्च। दिव्याश्च पूर्व भणिता मानुष्या आभियोगाश्च ॥१॥ विद्यया मंत्रेण चूर्णेन वा योजिता अनात्मवशा॥] तथा
RSS
5-
45
anERucatunintimate
~89~