SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ आगम (०३) [भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [५], उद्देशक [२], मूलं [४३७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४३७] दीप अनुक्रम [४७५] र्थस्थविरो निर्गन्धिकाऽभावे न यथाकथञ्चित् , पशुजातीयो हप्तगवादिः पक्षिजातीयो गृध्रादिः, 'ओहाएजत्ति उपहन्यात तत्रेति-उपहनने गृहनातिकामति कारणिकत्वात् निष्कारणवे तु दोषाः, यदाह-"मिच्छत्तं उड्डाहो विराहणा फास भावसंबंधो । पडिगमणाई दोसा भुत्ताभुत्ते य नायब्वा ।। १॥ [मिथ्यात्वमुड्डाहो विराधना स्पर्श भावप्रतिबंध प्रतिगमनादयो दोपा भुक्ताभुक्तयोश्च ज्ञातव्याः ॥९॥] इत्येकं, तथा दुःखेन गम्यत इति दुर्गः, स च त्रिधा-वृक्षदुर्गः श्वापददुग्गों म्लेच्छादिमनुष्यदुग्गः, तत्र वा मागें, उक्तं च-"तिविहं च होइ दुग्गं रुक्खे सावयमणुस्सदुग्गं च" ६ इति [दुर्ग त्रिविधं च भवति वृक्षश्वापदमनुष्यदुर्गभेदात् ॥] तथा विषमे वा-गर्तपाषाणाद्याकुले पर्वते वा प्रस्खलंती वाटू गत्या प्रपतन्ती वा भुवि, अथवा "भूमीए असंपत्तं पत्तं वा हत्थजाणुगादीहिं । पक्खलर्ण नायच्वं पवडण भूमीऍ गत्तेहिं | ॥१॥" इति [भूमावसंप्राप्तिः प्राप्तिर्वा हस्तजान्वादिभिः । प्रस्खलनं ज्ञातव्यं प्रपतनं भूमौ गात्रैः ॥१॥"] गृहन्नातिकाम-12 तीति द्वितीय, तथा पङ्कः पनको वा सजलो यत्र निमज्यते स सेकस्तत्र वा, पङ्कः-कर्दमस्तत्र वा, पनके वा आगन्तुकप्रतनुद्रवरूपे कर्दम एव ओल्यां वा, 'अपकसंती पङ्कपनकयोः परिहसन्ती अपोद्यमानां वा-सेके उदके वा नीयमानां गृह्णन्नातिक्रामतीति, गाथे चेह-“पंको खलु चिक्खिल्लो आगंतुं पतणुओ दवो पणओ । सोच्चिय सजलो सेओ सीइजइ जत्थ दुविहेवि ॥ १॥” इति, पंकपणएसु नियमा ओसगणं वुझणं सिया सेए । निमियंमि निमजणया सजले सेए सिया दोवि ॥२॥[पंकः खलु चिक्खिल आगंतुकः प्रतनुको द्रवः पनकः । सोऽपि च सजल: सेकः यत्र द्विविधेऽपि सीद्यते ॥ १॥ पंकपनकयोनियमादधोगमनं सेके स्याद्वहनं (निर्मुदि स्तिमिते ) निमज्जनता सजले सेके स्यातां % % 19-% AnEautatunIOnान ~88~
SR No.035006
Book TitleSavruttik Aagam Sootraani 1 Part 06 Sthan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages494
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy