________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [५], उद्देशक [२], मूलं [४३७] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
SSC CG
सूत्रांक [४३७]
55-55165
दीप अनुक्रम [४७५]
सहाधिकरणेन साधिकरणा-युद्धार्थमुपस्थिता तां वा सह प्रायश्चित्तेन सप्रायश्चित्ता तां घा, भावना चेह-"अहिंगरणमि कयंमि उ खामेउमुवट्ठियाए पच्छितं । तप्पढमयाभएणं होइ किलंता व वहमाणी ॥१॥"[अधिकरणे कृते क्षामयितुमुपस्थिताया अथवा तत्प्रथमतया प्रायश्चित्तं वहती किल भयेन वा क्लान्ता भवति ॥१॥] तथा भक्तपाने आभवं प्रत्याख्याते यया सा भक्तपानप्रत्याख्याता तां वा, इह गाथा-"अटुं वा हे वा समणीर्ण विरहिए कहितस्स । मुच्छाएँ विवडियाए कप्पड़ गहणं परिन्नाए ॥१॥" इति [अर्थ वा हेतुं वा विरहे श्रमणीभ्यः कथयतः। मूर्च्छया विपतितायाः परिज्ञायां (अनशने) ग्रहणं कल्पते ॥१॥] तथा अर्थः-कार्यमुलानाजनतः स्वकीयपरिणेत्रादेर्जातं यया साऽर्थजाता पतिचौरादिना संयमाचास्यमानेत्यर्थस्तां वा, इह गाथा-"अहोत्ति जी' कजं संजाय एस अट्ठजायाउ । तं पुण संजमभावा चालिजतं समवलंबं ॥१॥" ति [यस्या अर्थः कार्य संजातं एषा एवाऽर्थजाता। तां पुनः संयमभावाच्चाल्य-14 |मानां समवलंबयन्ति ॥१॥] पञ्चममिति ५॥ अनन्तरं येषु स्थानेषु वर्तमानो निर्ग्रन्थो धम्मै नातिकामति ताम्युतानि, अधुना तद्विशेष आचार्यों येष्वतिशयेषु वर्तमानस्तं नातिकामति तानाह
आयरियउवज्झायस्स णं गर्णसि पंच अतिसेसा पं० २०-आयरियउवज्झाए अंतो उबस्सगस्स पाए निगिज्झिय २ पफोडेमाणे वा पमओमाणे वा णातिकमति १ आयरियउवज्झाए अंतो उबस्सगस्स उतारपासवर्ण विगिंघमाणे वा विसोधेमाणे वा णातिकमति २ आयरिय उवज्झाए पभू इच्छा वेयावडियं करेजा इच्छा गो करेजा ३, आयरियउवाझाए
~90~