SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ आगम (०३) [भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [५], उद्देशक [२], मूलं [४३५] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत 4-0-58 सूत्रांक [४३५] दीप अनुक्रम [४७३] नवरं नीलवन्महाहदो विचित्रकूटचित्रकूटपर्वतसमवक्तव्यताभ्या यमकाभिधानाभ्यां स्वसमाननामदेवावासाभ्यां पर्वता-है। भ्यामनन्तरं द्रष्टव्यस्ततो दक्षिणतः शेषाश्चत्वार इति, एते च सर्वेऽपि प्रत्येक दशभिर्दशभिः काञ्चनकाभिधानैः योजनशतोच्छ्तैिोजनशतमूलविष्कम्भैः पश्चाशद्योजनमानमस्तकविस्तारैः स्वसमाननामदेवाधिवासैः प्रत्येक दशयोजनान्तरैः पूर्वापर व्यवस्थितैः गिरिभिरुपेताः, एतेषां च विचित्रकूटादिपर्वतहदनिवासिदेवानामसङ्ख्येयतमजम्बूद्वीपे द्वादशयोजनसहसप्रमाणास्तन्नामिका नगर्यो भवन्तीति, 'सब्वेवि ण'मित्यादि, सर्वेऽपि जम्बूद्वीपादिसम्बन्धिनः, 'तेणं ति शीताशीतोदे महानद्यौ प्रतीते लक्षणीकृत्य नदीदिशीत्यर्थः, मन्दरं वा-मेरुं वा पर्वतं प्रति तद्दिशीत्यर्थः, तत्र मालवत्सौमनसविद्युत्लभगन्धमादनागजदन्ताकारपर्वता मेरु प्रति यथोकस्वरूपाः, शेषास्तु वक्षारपर्वता महानद्यी प्रतीति, इयं चानन्तरोदिता सप्तसूत्री धातकीखण्डस्य पुष्करार्द्धस्य च पूर्वापरार्द्धयोदृश्येत्यत एवोक्तम्-'एवं जहा जंबू' इत्यादि । समयः-कालस्तद्वि|शिष्टं क्षेत्रं समयक्षेत्र-मनुष्यक्षेत्रं तस्यैवादित्यगतिसमभिव्यवऋत्वयनादिकालयुक्तत्वात् , 'जाव पंच मंदर'त्ति इह छायावत्करणात् पश्न हैमवतानि पञ्च हैरण्यवतानीत्यादि पञ्च शब्दापातिन इत्यादि चोपयुज्य सर्व चतुःस्थानकद्वितीयोदे-15 |शकानुसारेण वाच्यं, नवरं 'उसुयार'त्ति चतुःस्थानके चत्वार इषुकारपर्वता उक्ताः इह तु ते न वाच्या, पञ्चस्थान-11 कत्वादस्येति । अनन्तरं मनुष्यक्षेत्रे वस्तून्युक्तानीति तदधिकाराद्भरतक्षेत्रवर्त्तमानावसर्पिणीभूषणभूतमृषभजिनवस्तु तत्सम्बन्धादन्यानि च पश्चस्थानकेऽवतारयन् सूत्रपञ्चकमाह-'उसमे 'मित्यादिः कण्ठ्यं, नवरं 'कोसलिए'त्ति, NElication वक्षस्कार-पर्वतानाम् वर्णनं ~86~
SR No.035006
Book TitleSavruttik Aagam Sootraani 1 Part 06 Sthan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages494
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy