SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ आगम (०३) [भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [५], उद्देशक [२], मूलं [४३४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३), अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: श्रीखाना सूत्रवृत्तिः ॥३२६॥ प्रत सूत्रांक [४३४] दीप अनुक्रम [४७२] ROCRACT एवं जधा अंधुहीवे तथा जाब पुक्सरवरवीवडपञ्चत्थिमद्धे वक्खारा दहा य उचतं भागियन । समयक्खे ते ण पंच ५स्थाना० भरहाई पंच एरवताई, एवं जघा चउहाणे बितीयउसे तहा एथवि भाणियब्वं जाव पंच मंदरा पंच मंदरचूलिताओ, | उद्देशः२ णवरं उसुवारा णस्थि (सू०४३४) उसमे गं अरहा कोसलिए पंचधणुसताई उ उपत्तेणं होत्था १ । भरहे णं मालवस्राया चाउरतचकावट्टी पंच धणुसयाई उई उच्चत्तेणं हुस्था २ । बाहुबली मणगारे एवं व ३ मीणामज्जा एवं घेथ ४ क्षस्काराएवं मुंदरीवि ५, (सू०४३५) द्याः ऋषकण्ठयश्चार्य, नवरं मालव(4)तो गजदन्तकात् प्रदक्षिणया सूत्रचतुष्टयोक्ता विंशतिर्वक्षस्कारगिरयोऽवगन्तव्या इति, इही भादीनाच देवकुरुषु निषधवर्षधरपर्वतादुत्तरेणाष्टौ योजनानां शतानि चतुस्त्रिंशदधिकानि योजनस्य चतुरश्च सप्तभागानतिक्रम्य मुच्चत्वं शीतोदाया महानद्याः पूर्वापरकूलयोविचित्रकूटचित्रकूटाभिधानी योजनसहस्रोरिकती मूले सहस्रायामविष्कम्भावुपरिसू०५३४. पश्च योजनशतायामविष्कम्भी प्रासादमण्डिती स्वसमाननामदेव निवासभूतौ पर्वती स्तः, तसस्ताभ्यामुत्तरतोऽनन्तरोदि- ४३५ तान्तरः शीतोदामहानदीमध्यभागवती दक्षिणोत्तरतो योजनसहनमायतः पूर्वापरतः पश्च योजनशतानि विस्तीर्णः -1 दिकावनखण्डद्वयपरिक्षिप्तो दश योजनावगाहो नानामणिमयेन दशयोजननालेना योजनवाहल्येन योजनविष्कम्भेना -18 योजनविस्तीर्णया कोशोरिङ्गतया कर्णिकया युक्तेन निषधाभिधानदेवनिवासभूतभवनभासितमध्येन तदडेप्रमाणाष्टोत्तर-1|| शतसमयपीस्तदन्येषां च सामानिकादिदेवनिवासभूतानां पद्मानामनेकलक्षैः समन्तात् परिवृतेन महापोन विराजमान-12॥२२६॥ मध्यभागो निषधो महादः, एवमन्येऽपि निषधसमानवक्तव्यताः स्वसमानाभिधानदेवनिवासा उक्तान्तराः समवसेया,18 वक्षस्कार-पर्वतानाम् वर्णनं ~85
SR No.035006
Book TitleSavruttik Aagam Sootraani 1 Part 06 Sthan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages494
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy