SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ आगम (०३) [भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [५], उद्देशक [२], मूलं [४३३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र - [०३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४३३] दीप अनुक्रम [४७१] सानापन्नोऽपराधी तेषां क्षपर्ण-अनारोपणं प्रस्थे चतुःसेतिकाऽतिरिक्तधान्यस्येव झाटनमित्यर्थः, झोपाभावेन सा परिपूऐति कृत्स्नेत्युच्यत इति भावः ३, अकृत्स्ना तु यस्यां पण्मासाधिकं झोष्यते, तस्या हि तदतिरिक्तझाटनेनापरिपूर्ण-16 स्वादिति ५, 'हाडहडे'ति यत् लघुगुरुमासादिकमापनस्तत् सद्य एव यस्यां दीयते सा हाडहडोक्तति ५। एतत्स्वरूपं च विशेषतो निशीविंशतितमोदेशकादवगन्तव्यमिति । अयं च संयतासंयतगतवस्तुविशेषाणां व्यतिकरो मनुष्यक्षेत्र एव भवतीति मनुष्यक्षेत्रवर्तिनो वस्तुविशेषान् 'जंबुद्दीवेत्यादिना 'उसुयारा नस्थिति पर्यवसानेन ग्रन्थेनाह जंबुदी २ मंदरस्स पब्बयस्स पुरथिमे णं सीयाए महानईए उत्तरेणं पंच वक्वारपञ्चता पं० २०ालवते चित्तको पम्हफूठे णलिणकुडे एगसेले १ जंबूमंदरस्स पुरओ सीताए महानदीए दाहिणेणं पंच वक्यारपवता पं० सं०तिकूडे वेसमणकूडे अंजणे मार्यजणे सोमणसे २ जंबूमंदरस्स पञ्चस्थिमेणं सीओताते महाणदीए दाहिणणं पंच वक्खारपस्यता पं० सं०-विजुप्पभे अंकावती पम्हावती आसीविसे सुहावहे ३ जंबूमंदरपञ्चधिमेणं सीतोताते महानदीते उत्तरेणं पंच वक्खारपण्यता पं० सं०-चंदपव्वते सूरपब्बते णागपन्वते देवपम्बते गंधमादणे ४ जंबूमंदरदाहिणणं देवकुराए कुराए पंच महदहा पं० २०-निसहदहे देवकुरुदहे सूरदहे सुलसदहे विजुप्पभदहे ५ जंवूमंदरउत्तरकुराते कुराए पंच महदहा पं० सं०-नीलबंतदहे उत्तरकुरुदहे चंदहे एरावणदहे मालवंतदहे ६ सब्वेऽबि णं वक्खरपब्बया (तेणं) सीया सीओयाओ महाणईओ मंदरं वा पन्वतेणं पंच जोयणसवाई उडु उच्चत्तेणं पंचगाउयसताई उन्हेणं ७ । धायइसंडे दीवे पुरच्छिमद्वेणं मंदरस्स पब्वयस्स पुरच्छिमेणं सीताते महाणतीते उत्तरेणं पंच बक्सारपञ्चता पं० २०-मालवंते SASANG स्था०५९ DAREucatonion पञ्चविध-प्रायश्चित्तम् ~84~
SR No.035006
Book TitleSavruttik Aagam Sootraani 1 Part 06 Sthan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages494
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size106 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy