________________
आगम
(०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [५], उद्देशक [२], मूलं [४३३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३), अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक [४३३] दीप अनुक्रम [४७१]
श्रीस्थाना- आचरणमाचारो-ज्ञानादि विषयाऽऽसेवेत्यर्थः ज्ञानाचार:-कालादिरष्टधा दर्शन-सम्यक्त्वं तदाचारो-निःशङ्कितादि-16 ५ स्थाना
रष्टधैव चारित्राचारः-समितिगुप्तिभेदोऽष्टधा तपआचारोऽनशनादिभेदो द्वादशधा वीर्याचारो वीर्यागोपनमेतेवे- उद्देशः २ वृत्तिः
वेति । आचारस्य-प्रथमाङ्गस्य पदविभागसामाचारीलक्षणप्रकृष्टकल्पाभिधायकत्वात् प्रकल्प आचारप्रकल्प:-निशीथा-18 आचाराः
ध्ययनं, स च पञ्चविधः-पञ्चविधप्रायश्चित्ताभिधायकत्वात् , तथाहि-तत्र केषुचिदुद्देशकेषु लघुमासप्रायश्चित्तापत्तिरु- उद्घातिका॥ ३२५॥ च्यते १ केषुचिच्च गुरुमासापत्तिः २ एवं लघुचतुर्मास ३ गुरुचतुर्मासा ४ऽऽरोपणाश्चेति ५, तत्र मासेन निष्पन्न मासिकंद्यारोपणाः
तपः, तच्च उद्घातो-भागपातो यत्रास्ति तदुद्घातिकं लध्वित्यर्थः, यत उक्तम्-"अद्धेण छिन्नसेसं पुब्बद्धेण तु संजुयं सू०४३२Clकाउं । देजाहि लहुयदाणं गुरुदाणं तत्तियं चेव ॥१॥" इति, एतद्भावना मासिकतपोऽधिकृत्योपदश्यते-मासस्यार्द्ध-दा ४३३
छिन्नस्य शेषं दिनानां पञ्चदशकं तत् मासापेक्षया च पूर्वस्य-पञ्चविंशतिकस्या.न-सार्धद्वादशकेन संयुतं कृतं सा -1 सप्तविंशतिर्भवतीति । आरोपणा तु चडायणत्ति भणिय होइ, यो हि यथाप्रतिषेवितमालोचयति तस्य प्रतिषेवानिष्पन्नमेव मासलघुमासगुरुप्रभृतिकं दीयते, यस्तुन तथा तस्य तत्तावद्दीयते एव मायानिष्पन्नं चान्यदारोप्यते इत्यारोपणेति । 'आरोवणे ति आरोपणोक्तस्वरूपा, तत्र 'पट्टविय'त्ति बहुप्यारोपितेषु यन्मासगुर्वादिप्रायश्चित्तं प्रस्थापयति-बोदुमार-| भते तदपेक्षयाऽसौ प्रस्थापितेत्युक्ता १, 'ठविय'त्ति यत्प्रायश्चित्तमापन्नस्तत्तस्य स्थापितं कृतं, न वाहयितुमारब्ध इत्यर्थः, आचार्यादिवयावृत्त्यकरणार्थ, तद्धि बहन शक्नोति वैयावृत्त्यं का, यावृत्त्यसमाप्ती तु तत्करिष्यतीति स्थापितोच्यत|| इति २, कृत्स्ना पुनर्यत्र झोषो न क्रियते, झोषस्त्वयं-इह तीर्थे षण्मासान्तमेव तपस्ततः पण्णां मासानामुपरि यान् मा
आचार शब्दस्य व्याख्या एवं भेदाः, पञ्चविध-प्रायश्चित्तम्
~83~