________________
आगम (०३)
[भाग-6] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [५], उद्देशक [२], मूलं [४३१] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक [४३१]
दीप अनुक्रम [४६९]
पृथिवीकायिकेषु संयमः-सचट्टाधुपरमः पृथिवीकायिकसंयमः, एवमन्यान्यपि पदानि, असंयमसूत्रं संयमसूत्रवद् विप-है कार्ययेण व्याख्येयमिति । 'पंचेंदियाण'मित्यादि, इह सप्तदशप्रकारसंयमभेदस्य पश्शेन्द्रियर्सयमलक्षणस्येन्द्रियभेदेन भेदवि
वक्षणात् पञ्चविधत्व, तत्र पश्चेन्द्रियानारम्भे श्रोत्रेन्द्रियस्य व्याघातपरिवर्जन श्रोत्रेन्द्रियसंयमः एवं चक्षुरिन्द्रियसंयमादयोऽपि वाच्याः, असंयमसूत्रमेतविपर्यासेन बोद्धव्यमिति । 'सव्वपाणे'त्यादि, पूर्वमेकेन्द्रियपश्चेन्द्रियजीवाश्रयेण संयमासंयमायुक्ताविह तु सर्वजीवाश्रयेणात एव सर्वग्रहणं कृतमिति, प्राणादीनां चार्य विशेष:-"प्राणा द्वित्रिचतः प्रोक्ता, भूतास्तु तरवः स्मृताः। जीवाः पञ्चेन्द्रिया ज्ञेयाः, शेषाः सत्त्वा इतीरिताः॥१॥” इति, इह सप्तदशप्रकारसंयमस्याद्या नव भेदाः सङ्ग्रहीताः, एकेन्द्रियसंयमग्रहणेन पृथिव्यादिसंयमपञ्चकस्य गृहीतत्वादिति एतद्व्यत्ययेनासंयमसूत्रं । 'तण
वणस्सईत्ति तृणवनस्पतयो-बादरा वनस्पतयोऽग्रवीजादयः क्रमेण कोरण्टका उत्सलकन्दा वंशाः शलक्यो वटा एवमा&ादयो, व्याख्यातं चैतप्रागिति।
पंचविधे आवारे पं० ०-णाणायारे दसणायारे चरिचायारे तवायारे वीरियावारे (सू०४३२) पंचविधे आयारपकप्पे पं० सं०-मासिते उग्धातिते मासिए अणुग्घाइए चउमासिए उग्धाइए चालम्मासिए अणुग्धातीते आरोवणा । आरोवणा पंचविहा पं० त०-पट्टविया ठविया कसिणा अकसिणा हाडहवा (सू०४३३) १ पुढविदगअगनिमास्य वणस्सइवितिचतपणिदिमजीवा । पेहुप्पेहलमजण परिद्रवणमणोवईकाए 100 खोकमेदवात् पधेन्द्रियसंयमस्व. ३ विकलेन्द्रियनिकपोन्द्रियैः सह नत्र भेदा पृथ्व्यायेकेन्द्रियादिसंयमानां.
AnEaicational
~82